Declension table of ?śaśvañjvas

Deva

MasculineSingularDualPlural
Nominativeśaśvañjvān śaśvañjvāṃsau śaśvañjvāṃsaḥ
Vocativeśaśvañjvan śaśvañjvāṃsau śaśvañjvāṃsaḥ
Accusativeśaśvañjvāṃsam śaśvañjvāṃsau śaśvañjuṣaḥ
Instrumentalśaśvañjuṣā śaśvañjvadbhyām śaśvañjvadbhiḥ
Dativeśaśvañjuṣe śaśvañjvadbhyām śaśvañjvadbhyaḥ
Ablativeśaśvañjuṣaḥ śaśvañjvadbhyām śaśvañjvadbhyaḥ
Genitiveśaśvañjuṣaḥ śaśvañjuṣoḥ śaśvañjuṣām
Locativeśaśvañjuṣi śaśvañjuṣoḥ śaśvañjvatsu

Compound śaśvañjvat -

Adverb -śaśvañjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria