Declension table of ?śaśvañjvas

Deva

NeuterSingularDualPlural
Nominativeśaśvañjvat śaśvañjuṣī śaśvañjvāṃsi
Vocativeśaśvañjvat śaśvañjuṣī śaśvañjvāṃsi
Accusativeśaśvañjvat śaśvañjuṣī śaśvañjvāṃsi
Instrumentalśaśvañjuṣā śaśvañjvadbhyām śaśvañjvadbhiḥ
Dativeśaśvañjuṣe śaśvañjvadbhyām śaśvañjvadbhyaḥ
Ablativeśaśvañjuṣaḥ śaśvañjvadbhyām śaśvañjvadbhyaḥ
Genitiveśaśvañjuṣaḥ śaśvañjuṣoḥ śaśvañjuṣām
Locativeśaśvañjuṣi śaśvañjuṣoḥ śaśvañjvatsu

Compound śaśvañjvat -

Adverb -śaśvañjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria