Declension table of ?śvañjamānā

Deva

FeminineSingularDualPlural
Nominativeśvañjamānā śvañjamāne śvañjamānāḥ
Vocativeśvañjamāne śvañjamāne śvañjamānāḥ
Accusativeśvañjamānām śvañjamāne śvañjamānāḥ
Instrumentalśvañjamānayā śvañjamānābhyām śvañjamānābhiḥ
Dativeśvañjamānāyai śvañjamānābhyām śvañjamānābhyaḥ
Ablativeśvañjamānāyāḥ śvañjamānābhyām śvañjamānābhyaḥ
Genitiveśvañjamānāyāḥ śvañjamānayoḥ śvañjamānānām
Locativeśvañjamānāyām śvañjamānayoḥ śvañjamānāsu

Adverb -śvañjamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria