Conjugation tables of ?gaṇḍ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
gaṇḍāmi
gaṇḍāvaḥ
gaṇḍāmaḥ
Second
gaṇḍasi
gaṇḍathaḥ
gaṇḍatha
Third
gaṇḍati
gaṇḍataḥ
gaṇḍanti
Middle
Singular
Dual
Plural
First
gaṇḍe
gaṇḍāvahe
gaṇḍāmahe
Second
gaṇḍase
gaṇḍethe
gaṇḍadhve
Third
gaṇḍate
gaṇḍete
gaṇḍante
Passive
Singular
Dual
Plural
First
gaṇḍye
gaṇḍyāvahe
gaṇḍyāmahe
Second
gaṇḍyase
gaṇḍyethe
gaṇḍyadhve
Third
gaṇḍyate
gaṇḍyete
gaṇḍyante
Imperfect
Active
Singular
Dual
Plural
First
agaṇḍam
agaṇḍāva
agaṇḍāma
Second
agaṇḍaḥ
agaṇḍatam
agaṇḍata
Third
agaṇḍat
agaṇḍatām
agaṇḍan
Middle
Singular
Dual
Plural
First
agaṇḍe
agaṇḍāvahi
agaṇḍāmahi
Second
agaṇḍathāḥ
agaṇḍethām
agaṇḍadhvam
Third
agaṇḍata
agaṇḍetām
agaṇḍanta
Passive
Singular
Dual
Plural
First
agaṇḍye
agaṇḍyāvahi
agaṇḍyāmahi
Second
agaṇḍyathāḥ
agaṇḍyethām
agaṇḍyadhvam
Third
agaṇḍyata
agaṇḍyetām
agaṇḍyanta
Optative
Active
Singular
Dual
Plural
First
gaṇḍeyam
gaṇḍeva
gaṇḍema
Second
gaṇḍeḥ
gaṇḍetam
gaṇḍeta
Third
gaṇḍet
gaṇḍetām
gaṇḍeyuḥ
Middle
Singular
Dual
Plural
First
gaṇḍeya
gaṇḍevahi
gaṇḍemahi
Second
gaṇḍethāḥ
gaṇḍeyāthām
gaṇḍedhvam
Third
gaṇḍeta
gaṇḍeyātām
gaṇḍeran
Passive
Singular
Dual
Plural
First
gaṇḍyeya
gaṇḍyevahi
gaṇḍyemahi
Second
gaṇḍyethāḥ
gaṇḍyeyāthām
gaṇḍyedhvam
Third
gaṇḍyeta
gaṇḍyeyātām
gaṇḍyeran
Imperative
Active
Singular
Dual
Plural
First
gaṇḍāni
gaṇḍāva
gaṇḍāma
Second
gaṇḍa
gaṇḍatam
gaṇḍata
Third
gaṇḍatu
gaṇḍatām
gaṇḍantu
Middle
Singular
Dual
Plural
First
gaṇḍai
gaṇḍāvahai
gaṇḍāmahai
Second
gaṇḍasva
gaṇḍethām
gaṇḍadhvam
Third
gaṇḍatām
gaṇḍetām
gaṇḍantām
Passive
Singular
Dual
Plural
First
gaṇḍyai
gaṇḍyāvahai
gaṇḍyāmahai
Second
gaṇḍyasva
gaṇḍyethām
gaṇḍyadhvam
Third
gaṇḍyatām
gaṇḍyetām
gaṇḍyantām
Future
Active
Singular
Dual
Plural
First
gaṇḍiṣyāmi
gaṇḍiṣyāvaḥ
gaṇḍiṣyāmaḥ
Second
gaṇḍiṣyasi
gaṇḍiṣyathaḥ
gaṇḍiṣyatha
Third
gaṇḍiṣyati
gaṇḍiṣyataḥ
gaṇḍiṣyanti
Middle
Singular
Dual
Plural
First
gaṇḍiṣye
gaṇḍiṣyāvahe
gaṇḍiṣyāmahe
Second
gaṇḍiṣyase
gaṇḍiṣyethe
gaṇḍiṣyadhve
Third
gaṇḍiṣyate
gaṇḍiṣyete
gaṇḍiṣyante
Future2
Active
Singular
Dual
Plural
First
gaṇḍitāsmi
gaṇḍitāsvaḥ
gaṇḍitāsmaḥ
Second
gaṇḍitāsi
gaṇḍitāsthaḥ
gaṇḍitāstha
Third
gaṇḍitā
gaṇḍitārau
gaṇḍitāraḥ
Perfect
Active
Singular
Dual
Plural
First
jagaṇḍa
jagaṇḍiva
jagaṇḍima
Second
jagaṇḍitha
jagaṇḍathuḥ
jagaṇḍa
Third
jagaṇḍa
jagaṇḍatuḥ
jagaṇḍuḥ
Middle
Singular
Dual
Plural
First
jagaṇḍe
jagaṇḍivahe
jagaṇḍimahe
Second
jagaṇḍiṣe
jagaṇḍāthe
jagaṇḍidhve
Third
jagaṇḍe
jagaṇḍāte
jagaṇḍire
Benedictive
Active
Singular
Dual
Plural
First
gaṇḍyāsam
gaṇḍyāsva
gaṇḍyāsma
Second
gaṇḍyāḥ
gaṇḍyāstam
gaṇḍyāsta
Third
gaṇḍyāt
gaṇḍyāstām
gaṇḍyāsuḥ
Participles
Past Passive Participle
gaṇḍita
m.
n.
gaṇḍitā
f.
Past Active Participle
gaṇḍitavat
m.
n.
gaṇḍitavatī
f.
Present Active Participle
gaṇḍat
m.
n.
gaṇḍantī
f.
Present Middle Participle
gaṇḍamāna
m.
n.
gaṇḍamānā
f.
Present Passive Participle
gaṇḍyamāna
m.
n.
gaṇḍyamānā
f.
Future Active Participle
gaṇḍiṣyat
m.
n.
gaṇḍiṣyantī
f.
Future Middle Participle
gaṇḍiṣyamāṇa
m.
n.
gaṇḍiṣyamāṇā
f.
Future Passive Participle
gaṇḍitavya
m.
n.
gaṇḍitavyā
f.
Future Passive Participle
gaṇḍya
m.
n.
gaṇḍyā
f.
Future Passive Participle
gaṇḍanīya
m.
n.
gaṇḍanīyā
f.
Perfect Active Participle
jagaṇḍvas
m.
n.
jagaṇḍuṣī
f.
Perfect Middle Participle
jagaṇḍāna
m.
n.
jagaṇḍānā
f.
Indeclinable forms
Infinitive
gaṇḍitum
Absolutive
gaṇḍitvā
Absolutive
-gaṇḍya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024