Conjugation tables of ?drāṅkṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
drāṅkṣāmi
drāṅkṣāvaḥ
drāṅkṣāmaḥ
Second
drāṅkṣasi
drāṅkṣathaḥ
drāṅkṣatha
Third
drāṅkṣati
drāṅkṣataḥ
drāṅkṣanti
Middle
Singular
Dual
Plural
First
drāṅkṣe
drāṅkṣāvahe
drāṅkṣāmahe
Second
drāṅkṣase
drāṅkṣethe
drāṅkṣadhve
Third
drāṅkṣate
drāṅkṣete
drāṅkṣante
Passive
Singular
Dual
Plural
First
drāṅkṣye
drāṅkṣyāvahe
drāṅkṣyāmahe
Second
drāṅkṣyase
drāṅkṣyethe
drāṅkṣyadhve
Third
drāṅkṣyate
drāṅkṣyete
drāṅkṣyante
Imperfect
Active
Singular
Dual
Plural
First
adrāṅkṣam
adrāṅkṣāva
adrāṅkṣāma
Second
adrāṅkṣaḥ
adrāṅkṣatam
adrāṅkṣata
Third
adrāṅkṣat
adrāṅkṣatām
adrāṅkṣan
Middle
Singular
Dual
Plural
First
adrāṅkṣe
adrāṅkṣāvahi
adrāṅkṣāmahi
Second
adrāṅkṣathāḥ
adrāṅkṣethām
adrāṅkṣadhvam
Third
adrāṅkṣata
adrāṅkṣetām
adrāṅkṣanta
Passive
Singular
Dual
Plural
First
adrāṅkṣye
adrāṅkṣyāvahi
adrāṅkṣyāmahi
Second
adrāṅkṣyathāḥ
adrāṅkṣyethām
adrāṅkṣyadhvam
Third
adrāṅkṣyata
adrāṅkṣyetām
adrāṅkṣyanta
Optative
Active
Singular
Dual
Plural
First
drāṅkṣeyam
drāṅkṣeva
drāṅkṣema
Second
drāṅkṣeḥ
drāṅkṣetam
drāṅkṣeta
Third
drāṅkṣet
drāṅkṣetām
drāṅkṣeyuḥ
Middle
Singular
Dual
Plural
First
drāṅkṣeya
drāṅkṣevahi
drāṅkṣemahi
Second
drāṅkṣethāḥ
drāṅkṣeyāthām
drāṅkṣedhvam
Third
drāṅkṣeta
drāṅkṣeyātām
drāṅkṣeran
Passive
Singular
Dual
Plural
First
drāṅkṣyeya
drāṅkṣyevahi
drāṅkṣyemahi
Second
drāṅkṣyethāḥ
drāṅkṣyeyāthām
drāṅkṣyedhvam
Third
drāṅkṣyeta
drāṅkṣyeyātām
drāṅkṣyeran
Imperative
Active
Singular
Dual
Plural
First
drāṅkṣāṇi
drāṅkṣāva
drāṅkṣāma
Second
drāṅkṣa
drāṅkṣatam
drāṅkṣata
Third
drāṅkṣatu
drāṅkṣatām
drāṅkṣantu
Middle
Singular
Dual
Plural
First
drāṅkṣai
drāṅkṣāvahai
drāṅkṣāmahai
Second
drāṅkṣasva
drāṅkṣethām
drāṅkṣadhvam
Third
drāṅkṣatām
drāṅkṣetām
drāṅkṣantām
Passive
Singular
Dual
Plural
First
drāṅkṣyai
drāṅkṣyāvahai
drāṅkṣyāmahai
Second
drāṅkṣyasva
drāṅkṣyethām
drāṅkṣyadhvam
Third
drāṅkṣyatām
drāṅkṣyetām
drāṅkṣyantām
Future
Active
Singular
Dual
Plural
First
drāṅkṣiṣyāmi
drāṅkṣiṣyāvaḥ
drāṅkṣiṣyāmaḥ
Second
drāṅkṣiṣyasi
drāṅkṣiṣyathaḥ
drāṅkṣiṣyatha
Third
drāṅkṣiṣyati
drāṅkṣiṣyataḥ
drāṅkṣiṣyanti
Middle
Singular
Dual
Plural
First
drāṅkṣiṣye
drāṅkṣiṣyāvahe
drāṅkṣiṣyāmahe
Second
drāṅkṣiṣyase
drāṅkṣiṣyethe
drāṅkṣiṣyadhve
Third
drāṅkṣiṣyate
drāṅkṣiṣyete
drāṅkṣiṣyante
Future2
Active
Singular
Dual
Plural
First
drāṅkṣitāsmi
drāṅkṣitāsvaḥ
drāṅkṣitāsmaḥ
Second
drāṅkṣitāsi
drāṅkṣitāsthaḥ
drāṅkṣitāstha
Third
drāṅkṣitā
drāṅkṣitārau
drāṅkṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadrāṅkṣa
dadrāṅkṣiva
dadrāṅkṣima
Second
dadrāṅkṣitha
dadrāṅkṣathuḥ
dadrāṅkṣa
Third
dadrāṅkṣa
dadrāṅkṣatuḥ
dadrāṅkṣuḥ
Middle
Singular
Dual
Plural
First
dadrāṅkṣe
dadrāṅkṣivahe
dadrāṅkṣimahe
Second
dadrāṅkṣiṣe
dadrāṅkṣāthe
dadrāṅkṣidhve
Third
dadrāṅkṣe
dadrāṅkṣāte
dadrāṅkṣire
Benedictive
Active
Singular
Dual
Plural
First
drāṅkṣyāsam
drāṅkṣyāsva
drāṅkṣyāsma
Second
drāṅkṣyāḥ
drāṅkṣyāstam
drāṅkṣyāsta
Third
drāṅkṣyāt
drāṅkṣyāstām
drāṅkṣyāsuḥ
Participles
Past Passive Participle
drāṅkṣita
m.
n.
drāṅkṣitā
f.
Past Active Participle
drāṅkṣitavat
m.
n.
drāṅkṣitavatī
f.
Present Active Participle
drāṅkṣat
m.
n.
drāṅkṣantī
f.
Present Middle Participle
drāṅkṣamāṇa
m.
n.
drāṅkṣamāṇā
f.
Present Passive Participle
drāṅkṣyamāṇa
m.
n.
drāṅkṣyamāṇā
f.
Future Active Participle
drāṅkṣiṣyat
m.
n.
drāṅkṣiṣyantī
f.
Future Middle Participle
drāṅkṣiṣyamāṇa
m.
n.
drāṅkṣiṣyamāṇā
f.
Future Passive Participle
drāṅkṣitavya
m.
n.
drāṅkṣitavyā
f.
Future Passive Participle
drāṅkṣya
m.
n.
drāṅkṣyā
f.
Future Passive Participle
drāṅkṣaṇīya
m.
n.
drāṅkṣaṇīyā
f.
Perfect Active Participle
dadrāṅkṣvas
m.
n.
dadrāṅkṣuṣī
f.
Perfect Middle Participle
dadrāṅkṣāṇa
m.
n.
dadrāṅkṣāṇā
f.
Indeclinable forms
Infinitive
drāṅkṣitum
Absolutive
drāṅkṣitvā
Absolutive
-drāṅkṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025