Declension table of ?drāṅkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedrāṅkṣaṇīyam drāṅkṣaṇīye drāṅkṣaṇīyāni
Vocativedrāṅkṣaṇīya drāṅkṣaṇīye drāṅkṣaṇīyāni
Accusativedrāṅkṣaṇīyam drāṅkṣaṇīye drāṅkṣaṇīyāni
Instrumentaldrāṅkṣaṇīyena drāṅkṣaṇīyābhyām drāṅkṣaṇīyaiḥ
Dativedrāṅkṣaṇīyāya drāṅkṣaṇīyābhyām drāṅkṣaṇīyebhyaḥ
Ablativedrāṅkṣaṇīyāt drāṅkṣaṇīyābhyām drāṅkṣaṇīyebhyaḥ
Genitivedrāṅkṣaṇīyasya drāṅkṣaṇīyayoḥ drāṅkṣaṇīyānām
Locativedrāṅkṣaṇīye drāṅkṣaṇīyayoḥ drāṅkṣaṇīyeṣu

Compound drāṅkṣaṇīya -

Adverb -drāṅkṣaṇīyam -drāṅkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria