Declension table of ?drāṅkṣitavatī

Deva

FeminineSingularDualPlural
Nominativedrāṅkṣitavatī drāṅkṣitavatyau drāṅkṣitavatyaḥ
Vocativedrāṅkṣitavati drāṅkṣitavatyau drāṅkṣitavatyaḥ
Accusativedrāṅkṣitavatīm drāṅkṣitavatyau drāṅkṣitavatīḥ
Instrumentaldrāṅkṣitavatyā drāṅkṣitavatībhyām drāṅkṣitavatībhiḥ
Dativedrāṅkṣitavatyai drāṅkṣitavatībhyām drāṅkṣitavatībhyaḥ
Ablativedrāṅkṣitavatyāḥ drāṅkṣitavatībhyām drāṅkṣitavatībhyaḥ
Genitivedrāṅkṣitavatyāḥ drāṅkṣitavatyoḥ drāṅkṣitavatīnām
Locativedrāṅkṣitavatyām drāṅkṣitavatyoḥ drāṅkṣitavatīṣu

Compound drāṅkṣitavati - drāṅkṣitavatī -

Adverb -drāṅkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria