Declension table of ?drāṅkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāṅkṣamāṇā drāṅkṣamāṇe drāṅkṣamāṇāḥ
Vocativedrāṅkṣamāṇe drāṅkṣamāṇe drāṅkṣamāṇāḥ
Accusativedrāṅkṣamāṇām drāṅkṣamāṇe drāṅkṣamāṇāḥ
Instrumentaldrāṅkṣamāṇayā drāṅkṣamāṇābhyām drāṅkṣamāṇābhiḥ
Dativedrāṅkṣamāṇāyai drāṅkṣamāṇābhyām drāṅkṣamāṇābhyaḥ
Ablativedrāṅkṣamāṇāyāḥ drāṅkṣamāṇābhyām drāṅkṣamāṇābhyaḥ
Genitivedrāṅkṣamāṇāyāḥ drāṅkṣamāṇayoḥ drāṅkṣamāṇānām
Locativedrāṅkṣamāṇāyām drāṅkṣamāṇayoḥ drāṅkṣamāṇāsu

Adverb -drāṅkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria