Declension table of ?drāṅkṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedrāṅkṣiṣyamāṇaḥ drāṅkṣiṣyamāṇau drāṅkṣiṣyamāṇāḥ
Vocativedrāṅkṣiṣyamāṇa drāṅkṣiṣyamāṇau drāṅkṣiṣyamāṇāḥ
Accusativedrāṅkṣiṣyamāṇam drāṅkṣiṣyamāṇau drāṅkṣiṣyamāṇān
Instrumentaldrāṅkṣiṣyamāṇena drāṅkṣiṣyamāṇābhyām drāṅkṣiṣyamāṇaiḥ drāṅkṣiṣyamāṇebhiḥ
Dativedrāṅkṣiṣyamāṇāya drāṅkṣiṣyamāṇābhyām drāṅkṣiṣyamāṇebhyaḥ
Ablativedrāṅkṣiṣyamāṇāt drāṅkṣiṣyamāṇābhyām drāṅkṣiṣyamāṇebhyaḥ
Genitivedrāṅkṣiṣyamāṇasya drāṅkṣiṣyamāṇayoḥ drāṅkṣiṣyamāṇānām
Locativedrāṅkṣiṣyamāṇe drāṅkṣiṣyamāṇayoḥ drāṅkṣiṣyamāṇeṣu

Compound drāṅkṣiṣyamāṇa -

Adverb -drāṅkṣiṣyamāṇam -drāṅkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria