Declension table of ?drāṅkṣitavya

Deva

MasculineSingularDualPlural
Nominativedrāṅkṣitavyaḥ drāṅkṣitavyau drāṅkṣitavyāḥ
Vocativedrāṅkṣitavya drāṅkṣitavyau drāṅkṣitavyāḥ
Accusativedrāṅkṣitavyam drāṅkṣitavyau drāṅkṣitavyān
Instrumentaldrāṅkṣitavyena drāṅkṣitavyābhyām drāṅkṣitavyaiḥ drāṅkṣitavyebhiḥ
Dativedrāṅkṣitavyāya drāṅkṣitavyābhyām drāṅkṣitavyebhyaḥ
Ablativedrāṅkṣitavyāt drāṅkṣitavyābhyām drāṅkṣitavyebhyaḥ
Genitivedrāṅkṣitavyasya drāṅkṣitavyayoḥ drāṅkṣitavyānām
Locativedrāṅkṣitavye drāṅkṣitavyayoḥ drāṅkṣitavyeṣu

Compound drāṅkṣitavya -

Adverb -drāṅkṣitavyam -drāṅkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria