Declension table of ?dadrāṅkṣvas

Deva

NeuterSingularDualPlural
Nominativedadrāṅkṣvat dadrāṅkṣuṣī dadrāṅkṣvāṃsi
Vocativedadrāṅkṣvat dadrāṅkṣuṣī dadrāṅkṣvāṃsi
Accusativedadrāṅkṣvat dadrāṅkṣuṣī dadrāṅkṣvāṃsi
Instrumentaldadrāṅkṣuṣā dadrāṅkṣvadbhyām dadrāṅkṣvadbhiḥ
Dativedadrāṅkṣuṣe dadrāṅkṣvadbhyām dadrāṅkṣvadbhyaḥ
Ablativedadrāṅkṣuṣaḥ dadrāṅkṣvadbhyām dadrāṅkṣvadbhyaḥ
Genitivedadrāṅkṣuṣaḥ dadrāṅkṣuṣoḥ dadrāṅkṣuṣām
Locativedadrāṅkṣuṣi dadrāṅkṣuṣoḥ dadrāṅkṣvatsu

Compound dadrāṅkṣvat -

Adverb -dadrāṅkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria