Declension table of ?drāṅkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedrāṅkṣiṣyamāṇam drāṅkṣiṣyamāṇe drāṅkṣiṣyamāṇāni
Vocativedrāṅkṣiṣyamāṇa drāṅkṣiṣyamāṇe drāṅkṣiṣyamāṇāni
Accusativedrāṅkṣiṣyamāṇam drāṅkṣiṣyamāṇe drāṅkṣiṣyamāṇāni
Instrumentaldrāṅkṣiṣyamāṇena drāṅkṣiṣyamāṇābhyām drāṅkṣiṣyamāṇaiḥ
Dativedrāṅkṣiṣyamāṇāya drāṅkṣiṣyamāṇābhyām drāṅkṣiṣyamāṇebhyaḥ
Ablativedrāṅkṣiṣyamāṇāt drāṅkṣiṣyamāṇābhyām drāṅkṣiṣyamāṇebhyaḥ
Genitivedrāṅkṣiṣyamāṇasya drāṅkṣiṣyamāṇayoḥ drāṅkṣiṣyamāṇānām
Locativedrāṅkṣiṣyamāṇe drāṅkṣiṣyamāṇayoḥ drāṅkṣiṣyamāṇeṣu

Compound drāṅkṣiṣyamāṇa -

Adverb -drāṅkṣiṣyamāṇam -drāṅkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria