Declension table of ?drāṅkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedrāṅkṣaṇīyā drāṅkṣaṇīye drāṅkṣaṇīyāḥ
Vocativedrāṅkṣaṇīye drāṅkṣaṇīye drāṅkṣaṇīyāḥ
Accusativedrāṅkṣaṇīyām drāṅkṣaṇīye drāṅkṣaṇīyāḥ
Instrumentaldrāṅkṣaṇīyayā drāṅkṣaṇīyābhyām drāṅkṣaṇīyābhiḥ
Dativedrāṅkṣaṇīyāyai drāṅkṣaṇīyābhyām drāṅkṣaṇīyābhyaḥ
Ablativedrāṅkṣaṇīyāyāḥ drāṅkṣaṇīyābhyām drāṅkṣaṇīyābhyaḥ
Genitivedrāṅkṣaṇīyāyāḥ drāṅkṣaṇīyayoḥ drāṅkṣaṇīyānām
Locativedrāṅkṣaṇīyāyām drāṅkṣaṇīyayoḥ drāṅkṣaṇīyāsu

Adverb -drāṅkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria