Declension table of ?drāṅkṣat

Deva

NeuterSingularDualPlural
Nominativedrāṅkṣat drāṅkṣantī drāṅkṣatī drāṅkṣanti
Vocativedrāṅkṣat drāṅkṣantī drāṅkṣatī drāṅkṣanti
Accusativedrāṅkṣat drāṅkṣantī drāṅkṣatī drāṅkṣanti
Instrumentaldrāṅkṣatā drāṅkṣadbhyām drāṅkṣadbhiḥ
Dativedrāṅkṣate drāṅkṣadbhyām drāṅkṣadbhyaḥ
Ablativedrāṅkṣataḥ drāṅkṣadbhyām drāṅkṣadbhyaḥ
Genitivedrāṅkṣataḥ drāṅkṣatoḥ drāṅkṣatām
Locativedrāṅkṣati drāṅkṣatoḥ drāṅkṣatsu

Adverb -drāṅkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria