Declension table of ?drāṅkṣya

Deva

NeuterSingularDualPlural
Nominativedrāṅkṣyam drāṅkṣye drāṅkṣyāṇi
Vocativedrāṅkṣya drāṅkṣye drāṅkṣyāṇi
Accusativedrāṅkṣyam drāṅkṣye drāṅkṣyāṇi
Instrumentaldrāṅkṣyeṇa drāṅkṣyābhyām drāṅkṣyaiḥ
Dativedrāṅkṣyāya drāṅkṣyābhyām drāṅkṣyebhyaḥ
Ablativedrāṅkṣyāt drāṅkṣyābhyām drāṅkṣyebhyaḥ
Genitivedrāṅkṣyasya drāṅkṣyayoḥ drāṅkṣyāṇām
Locativedrāṅkṣye drāṅkṣyayoḥ drāṅkṣyeṣu

Compound drāṅkṣya -

Adverb -drāṅkṣyam -drāṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria