Declension table of ?dadrāṅkṣāṇa

Deva

NeuterSingularDualPlural
Nominativedadrāṅkṣāṇam dadrāṅkṣāṇe dadrāṅkṣāṇāni
Vocativedadrāṅkṣāṇa dadrāṅkṣāṇe dadrāṅkṣāṇāni
Accusativedadrāṅkṣāṇam dadrāṅkṣāṇe dadrāṅkṣāṇāni
Instrumentaldadrāṅkṣāṇena dadrāṅkṣāṇābhyām dadrāṅkṣāṇaiḥ
Dativedadrāṅkṣāṇāya dadrāṅkṣāṇābhyām dadrāṅkṣāṇebhyaḥ
Ablativedadrāṅkṣāṇāt dadrāṅkṣāṇābhyām dadrāṅkṣāṇebhyaḥ
Genitivedadrāṅkṣāṇasya dadrāṅkṣāṇayoḥ dadrāṅkṣāṇānām
Locativedadrāṅkṣāṇe dadrāṅkṣāṇayoḥ dadrāṅkṣāṇeṣu

Compound dadrāṅkṣāṇa -

Adverb -dadrāṅkṣāṇam -dadrāṅkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria