Declension table of ?drāṅkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāṅkṣiṣyamāṇā drāṅkṣiṣyamāṇe drāṅkṣiṣyamāṇāḥ
Vocativedrāṅkṣiṣyamāṇe drāṅkṣiṣyamāṇe drāṅkṣiṣyamāṇāḥ
Accusativedrāṅkṣiṣyamāṇām drāṅkṣiṣyamāṇe drāṅkṣiṣyamāṇāḥ
Instrumentaldrāṅkṣiṣyamāṇayā drāṅkṣiṣyamāṇābhyām drāṅkṣiṣyamāṇābhiḥ
Dativedrāṅkṣiṣyamāṇāyai drāṅkṣiṣyamāṇābhyām drāṅkṣiṣyamāṇābhyaḥ
Ablativedrāṅkṣiṣyamāṇāyāḥ drāṅkṣiṣyamāṇābhyām drāṅkṣiṣyamāṇābhyaḥ
Genitivedrāṅkṣiṣyamāṇāyāḥ drāṅkṣiṣyamāṇayoḥ drāṅkṣiṣyamāṇānām
Locativedrāṅkṣiṣyamāṇāyām drāṅkṣiṣyamāṇayoḥ drāṅkṣiṣyamāṇāsu

Adverb -drāṅkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria