तिङन्तावली ?द्राङ्क्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्राङ्क्षति द्राङ्क्षतः द्राङ्क्षन्ति
मध्यमद्राङ्क्षसि द्राङ्क्षथः द्राङ्क्षथ
उत्तमद्राङ्क्षामि द्राङ्क्षावः द्राङ्क्षामः


आत्मनेपदेएकद्विबहु
प्रथमद्राङ्क्षते द्राङ्क्षेते द्राङ्क्षन्ते
मध्यमद्राङ्क्षसे द्राङ्क्षेथे द्राङ्क्षध्वे
उत्तमद्राङ्क्षे द्राङ्क्षावहे द्राङ्क्षामहे


कर्मणिएकद्विबहु
प्रथमद्राङ्क्ष्यते द्राङ्क्ष्येते द्राङ्क्ष्यन्ते
मध्यमद्राङ्क्ष्यसे द्राङ्क्ष्येथे द्राङ्क्ष्यध्वे
उत्तमद्राङ्क्ष्ये द्राङ्क्ष्यावहे द्राङ्क्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्राङ्क्षत् अद्राङ्क्षताम् अद्राङ्क्षन्
मध्यमअद्राङ्क्षः अद्राङ्क्षतम् अद्राङ्क्षत
उत्तमअद्राङ्क्षम् अद्राङ्क्षाव अद्राङ्क्षाम


आत्मनेपदेएकद्विबहु
प्रथमअद्राङ्क्षत अद्राङ्क्षेताम् अद्राङ्क्षन्त
मध्यमअद्राङ्क्षथाः अद्राङ्क्षेथाम् अद्राङ्क्षध्वम्
उत्तमअद्राङ्क्षे अद्राङ्क्षावहि अद्राङ्क्षामहि


कर्मणिएकद्विबहु
प्रथमअद्राङ्क्ष्यत अद्राङ्क्ष्येताम् अद्राङ्क्ष्यन्त
मध्यमअद्राङ्क्ष्यथाः अद्राङ्क्ष्येथाम् अद्राङ्क्ष्यध्वम्
उत्तमअद्राङ्क्ष्ये अद्राङ्क्ष्यावहि अद्राङ्क्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्राङ्क्षेत् द्राङ्क्षेताम् द्राङ्क्षेयुः
मध्यमद्राङ्क्षेः द्राङ्क्षेतम् द्राङ्क्षेत
उत्तमद्राङ्क्षेयम् द्राङ्क्षेव द्राङ्क्षेम


आत्मनेपदेएकद्विबहु
प्रथमद्राङ्क्षेत द्राङ्क्षेयाताम् द्राङ्क्षेरन्
मध्यमद्राङ्क्षेथाः द्राङ्क्षेयाथाम् द्राङ्क्षेध्वम्
उत्तमद्राङ्क्षेय द्राङ्क्षेवहि द्राङ्क्षेमहि


कर्मणिएकद्विबहु
प्रथमद्राङ्क्ष्येत द्राङ्क्ष्येयाताम् द्राङ्क्ष्येरन्
मध्यमद्राङ्क्ष्येथाः द्राङ्क्ष्येयाथाम् द्राङ्क्ष्येध्वम्
उत्तमद्राङ्क्ष्येय द्राङ्क्ष्येवहि द्राङ्क्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्राङ्क्षतु द्राङ्क्षताम् द्राङ्क्षन्तु
मध्यमद्राङ्क्ष द्राङ्क्षतम् द्राङ्क्षत
उत्तमद्राङ्क्षाणि द्राङ्क्षाव द्राङ्क्षाम


आत्मनेपदेएकद्विबहु
प्रथमद्राङ्क्षताम् द्राङ्क्षेताम् द्राङ्क्षन्ताम्
मध्यमद्राङ्क्षस्व द्राङ्क्षेथाम् द्राङ्क्षध्वम्
उत्तमद्राङ्क्षै द्राङ्क्षावहै द्राङ्क्षामहै


कर्मणिएकद्विबहु
प्रथमद्राङ्क्ष्यताम् द्राङ्क्ष्येताम् द्राङ्क्ष्यन्ताम्
मध्यमद्राङ्क्ष्यस्व द्राङ्क्ष्येथाम् द्राङ्क्ष्यध्वम्
उत्तमद्राङ्क्ष्यै द्राङ्क्ष्यावहै द्राङ्क्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्राङ्क्षिष्यति द्राङ्क्षिष्यतः द्राङ्क्षिष्यन्ति
मध्यमद्राङ्क्षिष्यसि द्राङ्क्षिष्यथः द्राङ्क्षिष्यथ
उत्तमद्राङ्क्षिष्यामि द्राङ्क्षिष्यावः द्राङ्क्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्राङ्क्षिष्यते द्राङ्क्षिष्येते द्राङ्क्षिष्यन्ते
मध्यमद्राङ्क्षिष्यसे द्राङ्क्षिष्येथे द्राङ्क्षिष्यध्वे
उत्तमद्राङ्क्षिष्ये द्राङ्क्षिष्यावहे द्राङ्क्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्राङ्क्षिता द्राङ्क्षितारौ द्राङ्क्षितारः
मध्यमद्राङ्क्षितासि द्राङ्क्षितास्थः द्राङ्क्षितास्थ
उत्तमद्राङ्क्षितास्मि द्राङ्क्षितास्वः द्राङ्क्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदद्राङ्क्ष दद्राङ्क्षतुः दद्राङ्क्षुः
मध्यमदद्राङ्क्षिथ दद्राङ्क्षथुः दद्राङ्क्ष
उत्तमदद्राङ्क्ष दद्राङ्क्षिव दद्राङ्क्षिम


आत्मनेपदेएकद्विबहु
प्रथमदद्राङ्क्षे दद्राङ्क्षाते दद्राङ्क्षिरे
मध्यमदद्राङ्क्षिषे दद्राङ्क्षाथे दद्राङ्क्षिध्वे
उत्तमदद्राङ्क्षे दद्राङ्क्षिवहे दद्राङ्क्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्राङ्क्ष्यात् द्राङ्क्ष्यास्ताम् द्राङ्क्ष्यासुः
मध्यमद्राङ्क्ष्याः द्राङ्क्ष्यास्तम् द्राङ्क्ष्यास्त
उत्तमद्राङ्क्ष्यासम् द्राङ्क्ष्यास्व द्राङ्क्ष्यास्म

कृदन्त

क्त
द्राङ्क्षित m. n. द्राङ्क्षिता f.

क्तवतु
द्राङ्क्षितवत् m. n. द्राङ्क्षितवती f.

शतृ
द्राङ्क्षत् m. n. द्राङ्क्षन्ती f.

शानच्
द्राङ्क्षमाण m. n. द्राङ्क्षमाणा f.

शानच् कर्मणि
द्राङ्क्ष्यमाण m. n. द्राङ्क्ष्यमाणा f.

लुडादेश पर
द्राङ्क्षिष्यत् m. n. द्राङ्क्षिष्यन्ती f.

लुडादेश आत्म
द्राङ्क्षिष्यमाण m. n. द्राङ्क्षिष्यमाणा f.

तव्य
द्राङ्क्षितव्य m. n. द्राङ्क्षितव्या f.

यत्
द्राङ्क्ष्य m. n. द्राङ्क्ष्या f.

अनीयर्
द्राङ्क्षणीय m. n. द्राङ्क्षणीया f.

लिडादेश पर
दद्राङ्क्ष्वस् m. n. दद्राङ्क्षुषी f.

लिडादेश आत्म
दद्राङ्क्षाण m. n. दद्राङ्क्षाणा f.

अव्यय

तुमुन्
द्राङ्क्षितुम्

क्त्वा
द्राङ्क्षित्वा

ल्यप्
॰द्राङ्क्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria