Declension table of ?drāṅkṣita

Deva

NeuterSingularDualPlural
Nominativedrāṅkṣitam drāṅkṣite drāṅkṣitāni
Vocativedrāṅkṣita drāṅkṣite drāṅkṣitāni
Accusativedrāṅkṣitam drāṅkṣite drāṅkṣitāni
Instrumentaldrāṅkṣitena drāṅkṣitābhyām drāṅkṣitaiḥ
Dativedrāṅkṣitāya drāṅkṣitābhyām drāṅkṣitebhyaḥ
Ablativedrāṅkṣitāt drāṅkṣitābhyām drāṅkṣitebhyaḥ
Genitivedrāṅkṣitasya drāṅkṣitayoḥ drāṅkṣitānām
Locativedrāṅkṣite drāṅkṣitayoḥ drāṅkṣiteṣu

Compound drāṅkṣita -

Adverb -drāṅkṣitam -drāṅkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria