Declension table of ?dadrāṅkṣvas

Deva

MasculineSingularDualPlural
Nominativedadrāṅkṣvān dadrāṅkṣvāṃsau dadrāṅkṣvāṃsaḥ
Vocativedadrāṅkṣvan dadrāṅkṣvāṃsau dadrāṅkṣvāṃsaḥ
Accusativedadrāṅkṣvāṃsam dadrāṅkṣvāṃsau dadrāṅkṣuṣaḥ
Instrumentaldadrāṅkṣuṣā dadrāṅkṣvadbhyām dadrāṅkṣvadbhiḥ
Dativedadrāṅkṣuṣe dadrāṅkṣvadbhyām dadrāṅkṣvadbhyaḥ
Ablativedadrāṅkṣuṣaḥ dadrāṅkṣvadbhyām dadrāṅkṣvadbhyaḥ
Genitivedadrāṅkṣuṣaḥ dadrāṅkṣuṣoḥ dadrāṅkṣuṣām
Locativedadrāṅkṣuṣi dadrāṅkṣuṣoḥ dadrāṅkṣvatsu

Compound dadrāṅkṣvat -

Adverb -dadrāṅkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria