Declension table of ?dadrāṅkṣuṣī

Deva

FeminineSingularDualPlural
Nominativedadrāṅkṣuṣī dadrāṅkṣuṣyau dadrāṅkṣuṣyaḥ
Vocativedadrāṅkṣuṣi dadrāṅkṣuṣyau dadrāṅkṣuṣyaḥ
Accusativedadrāṅkṣuṣīm dadrāṅkṣuṣyau dadrāṅkṣuṣīḥ
Instrumentaldadrāṅkṣuṣyā dadrāṅkṣuṣībhyām dadrāṅkṣuṣībhiḥ
Dativedadrāṅkṣuṣyai dadrāṅkṣuṣībhyām dadrāṅkṣuṣībhyaḥ
Ablativedadrāṅkṣuṣyāḥ dadrāṅkṣuṣībhyām dadrāṅkṣuṣībhyaḥ
Genitivedadrāṅkṣuṣyāḥ dadrāṅkṣuṣyoḥ dadrāṅkṣuṣīṇām
Locativedadrāṅkṣuṣyām dadrāṅkṣuṣyoḥ dadrāṅkṣuṣīṣu

Compound dadrāṅkṣuṣi - dadrāṅkṣuṣī -

Adverb -dadrāṅkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria