Declension table of ?drāṅkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāṅkṣyamāṇā drāṅkṣyamāṇe drāṅkṣyamāṇāḥ
Vocativedrāṅkṣyamāṇe drāṅkṣyamāṇe drāṅkṣyamāṇāḥ
Accusativedrāṅkṣyamāṇām drāṅkṣyamāṇe drāṅkṣyamāṇāḥ
Instrumentaldrāṅkṣyamāṇayā drāṅkṣyamāṇābhyām drāṅkṣyamāṇābhiḥ
Dativedrāṅkṣyamāṇāyai drāṅkṣyamāṇābhyām drāṅkṣyamāṇābhyaḥ
Ablativedrāṅkṣyamāṇāyāḥ drāṅkṣyamāṇābhyām drāṅkṣyamāṇābhyaḥ
Genitivedrāṅkṣyamāṇāyāḥ drāṅkṣyamāṇayoḥ drāṅkṣyamāṇānām
Locativedrāṅkṣyamāṇāyām drāṅkṣyamāṇayoḥ drāṅkṣyamāṇāsu

Adverb -drāṅkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria