Declension table of ?drāṅkṣitā

Deva

FeminineSingularDualPlural
Nominativedrāṅkṣitā drāṅkṣite drāṅkṣitāḥ
Vocativedrāṅkṣite drāṅkṣite drāṅkṣitāḥ
Accusativedrāṅkṣitām drāṅkṣite drāṅkṣitāḥ
Instrumentaldrāṅkṣitayā drāṅkṣitābhyām drāṅkṣitābhiḥ
Dativedrāṅkṣitāyai drāṅkṣitābhyām drāṅkṣitābhyaḥ
Ablativedrāṅkṣitāyāḥ drāṅkṣitābhyām drāṅkṣitābhyaḥ
Genitivedrāṅkṣitāyāḥ drāṅkṣitayoḥ drāṅkṣitānām
Locativedrāṅkṣitāyām drāṅkṣitayoḥ drāṅkṣitāsu

Adverb -drāṅkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria