Declension table of ?drāṅkṣitavya

Deva

NeuterSingularDualPlural
Nominativedrāṅkṣitavyam drāṅkṣitavye drāṅkṣitavyāni
Vocativedrāṅkṣitavya drāṅkṣitavye drāṅkṣitavyāni
Accusativedrāṅkṣitavyam drāṅkṣitavye drāṅkṣitavyāni
Instrumentaldrāṅkṣitavyena drāṅkṣitavyābhyām drāṅkṣitavyaiḥ
Dativedrāṅkṣitavyāya drāṅkṣitavyābhyām drāṅkṣitavyebhyaḥ
Ablativedrāṅkṣitavyāt drāṅkṣitavyābhyām drāṅkṣitavyebhyaḥ
Genitivedrāṅkṣitavyasya drāṅkṣitavyayoḥ drāṅkṣitavyānām
Locativedrāṅkṣitavye drāṅkṣitavyayoḥ drāṅkṣitavyeṣu

Compound drāṅkṣitavya -

Adverb -drāṅkṣitavyam -drāṅkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria