Declension table of ?dadrāṅkṣāṇā

Deva

FeminineSingularDualPlural
Nominativedadrāṅkṣāṇā dadrāṅkṣāṇe dadrāṅkṣāṇāḥ
Vocativedadrāṅkṣāṇe dadrāṅkṣāṇe dadrāṅkṣāṇāḥ
Accusativedadrāṅkṣāṇām dadrāṅkṣāṇe dadrāṅkṣāṇāḥ
Instrumentaldadrāṅkṣāṇayā dadrāṅkṣāṇābhyām dadrāṅkṣāṇābhiḥ
Dativedadrāṅkṣāṇāyai dadrāṅkṣāṇābhyām dadrāṅkṣāṇābhyaḥ
Ablativedadrāṅkṣāṇāyāḥ dadrāṅkṣāṇābhyām dadrāṅkṣāṇābhyaḥ
Genitivedadrāṅkṣāṇāyāḥ dadrāṅkṣāṇayoḥ dadrāṅkṣāṇānām
Locativedadrāṅkṣāṇāyām dadrāṅkṣāṇayoḥ dadrāṅkṣāṇāsu

Adverb -dadrāṅkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria