Declension table of ?drāṅkṣyā

Deva

FeminineSingularDualPlural
Nominativedrāṅkṣyā drāṅkṣye drāṅkṣyāḥ
Vocativedrāṅkṣye drāṅkṣye drāṅkṣyāḥ
Accusativedrāṅkṣyām drāṅkṣye drāṅkṣyāḥ
Instrumentaldrāṅkṣyayā drāṅkṣyābhyām drāṅkṣyābhiḥ
Dativedrāṅkṣyāyai drāṅkṣyābhyām drāṅkṣyābhyaḥ
Ablativedrāṅkṣyāyāḥ drāṅkṣyābhyām drāṅkṣyābhyaḥ
Genitivedrāṅkṣyāyāḥ drāṅkṣyayoḥ drāṅkṣyāṇām
Locativedrāṅkṣyāyām drāṅkṣyayoḥ drāṅkṣyāsu

Adverb -drāṅkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria