Declension table of ?drāṅkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativedrāṅkṣiṣyan drāṅkṣiṣyantau drāṅkṣiṣyantaḥ
Vocativedrāṅkṣiṣyan drāṅkṣiṣyantau drāṅkṣiṣyantaḥ
Accusativedrāṅkṣiṣyantam drāṅkṣiṣyantau drāṅkṣiṣyataḥ
Instrumentaldrāṅkṣiṣyatā drāṅkṣiṣyadbhyām drāṅkṣiṣyadbhiḥ
Dativedrāṅkṣiṣyate drāṅkṣiṣyadbhyām drāṅkṣiṣyadbhyaḥ
Ablativedrāṅkṣiṣyataḥ drāṅkṣiṣyadbhyām drāṅkṣiṣyadbhyaḥ
Genitivedrāṅkṣiṣyataḥ drāṅkṣiṣyatoḥ drāṅkṣiṣyatām
Locativedrāṅkṣiṣyati drāṅkṣiṣyatoḥ drāṅkṣiṣyatsu

Compound drāṅkṣiṣyat -

Adverb -drāṅkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria