अर्जुन उवाच।
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम
अधिभूतञ्च किम्प्रोक्तमधिदैवं किमुच्यते ।।8.1।।
अधियज्ञः कथङ्कोत्र देहेस्मिन्मधुसूदन
प्रयाणकाले च कथञ्ज्ञेयोसि नियतात्मभिः ।।8.2।।
श्रीभगवानुवाच
अक्षरम्ब्रह्म परमं स्वभावोध्यात्ममुच्यते
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ।।8.3।।
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्
अधियज्ञोहमेवात्र देहे देहभृतां वर ।।8.4।।
अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम्
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ।।8.5।।
यं यं वापि स्मरन्भावन्त्यजत्यन्ते कलेवरम्
तं तमेवैति कौन्तेय सदा तद्भावभावितः ।।8.6।।
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसम्शयः ।।8.7।।
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना
परमम्पुरुषं दिव्यं याति पार्थानुचिन्तयन् ।।8.8।।
कविम्पुराणमनुशासितारम्
अणोरणीयांसमनुस्मरेद्यः
सर्वस्य धातारमचिन्त्यरूपम्
आदित्यवर्णन्तमसः परस्तात् ।।8.9।।
प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तम्परम्पुरुषमुपैति दिव्यम् ।।8.10।।
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः
यदिच्छन्तो ब्रह्मचर्यञ्चरन्ति
तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ।।8.11।।
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च
मूर्ध्न्याधायात्मनः प्राणमास्थिटो योगधारनाम् ।।8.12।।
ओमित्येकाक्षरम्ब्रह्म व्याहरन्मामनुस्मरन्
यः प्रयाति त्यजन्देहं स याति परमाङ्गतिम् ।।8.13।।
अनन्यचेताः सततं यो मां स्मरति नित्यशः
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ।।8.14।।
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्
नाप्नुवन्ति महात्मानः संसिद्धिम्परमाङ्गताः ।।8.15।।
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ।।8.16।।
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः
रात्रिं युगसहस्रान्तान्तेहोरात्रविदो जनाः ।।8.17।।
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ।।8.18।।
भूतग्रामः स एवायम्भूत्वा भूत्वा प्रलीयते
रात्र्यागमेवशः पार्थ प्रभवत्यहरागमे ।।8.19।।
परस्तस्मात्तु भावोन्योव्यक्तोव्यक्तात्सनातनः
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।।8.20।।
अव्यक्तोक्षर इत्युक्तस्तमाहुः परमाङ्गतिम्
यं प्राप्य न निवर्तन्ते तद्धाम परमाम्मम ।।8.21।।
पुरुषः सः परः पार्थ भक्त्या लभ्यस्त्वनन्यया
यस्यान्तःस्थानि भूतानि येन सर्वमिदन्ततम् ।।8.22।।
यत्र काले त्वनावृत्तिमावृत्तिञ्चैव योगिनः
प्रयाता यान्ति तङ्कालं वक्ष्यामि भरतर्षभ ।।8.23।।
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।।8.24।।
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्
तत्र चान्द्रमसञ्ज्योतिर्योगी प्राप्य निवेर्तते ।।8.25।।
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ।।8.26।।
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ।।8.27।।
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलम्प्रदिष्टम्
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ।।8.28।।