8.23.A(यथा)
8.23.B-
8.23.C(यथा{अव्य})
8.23.D(यथा){अव्य}
8.23.E-
8.23.F-
8.23.Gसम्बन्धः 5
8.23.H-
8.23.I(जैसे)
8.23.Jas
धूमः
धूमो
धूम{पुं}{1;एक}
धूम{पुं}{1;एक}
-
-
कर्ता 4
-
धूमाभिमानी_देवता
smoke
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
रात्रिः
रात्रिस्तथा
रात्रि{स्त्री}{1;एक}
रात्रि{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 4
-
रात्रि-अभिमानी_देवता
night
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLG
(भवति)
-
(भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
प्रतियोगी 1
-
(है)
becomes
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 8
-
तथा
also
(धूमः)
-
(धूम{पुं}{1;एक})
(धूम){पुं}{1;एक}
-
-
कर्ता 8
-
(धूमाभिमानी_देवता)
smoke
कृष्णः
कृष्णः
कृष्ण{पुं}{1;एक}
कृष्ण{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
कृष्णपक्ष_का_अभिमानी_देवता
the_fortnight_of_the_dark_moon
-
-
GG
(भवति)
-
(भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
becomes
षष्-मासाः
षण्मासा
षष्-मास{पुं}{1;बहु}
षष्-मास{पुं}{1;बहु}
<षट्-मासाः>K1
षट् मासाः = षड्मासाः
कर्ता 11
-
छः_महीनों_का_अभिमानी_देवता
the_six_months
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGG
दक्षिण-अयनम्
दक्षिणायनम्
दक्षिण-अयन{नपुं}{1;एक}/अयन{नपुं}{2;एक}
दक्षिणायन{नपुं}{1;एक}
<दक्षिण-अयनम्>K1
दक्षिणम् तत् अयनं च = दक्षिणायनम्
कर्तृसमानाधिकरणम् 11
-
दक्षिणायन_के
when_the_sun_passes_on_the_southern_side
-
-
GLGLL
(भवति)
-
(भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
becomes
तत्र
तत्र
तत्र{अव्य}
तत्र{अव्य}
-
-
अधिकरणम् 17
-
उसमें_(मार्ग_में_(मरकर_गया_हुआ))
there
-
-
GL
योगी
-
योगिन्{पुं}{1;एक}
योगिन्{पुं}{1;एक}
-
-
कर्ता 17
-
सकाम_कर्म_करनेवाला_योगी_(उपर्युक्त_देवताओं_द्वारा_क्रम_से_ले_गया_हुआ)
the_mystic
चान्द्रमसम्
चान्द्रमसं
चान्द्रमस{पुं}{2;एक}/चान्द्रमस{नपुं}{1;एक}/चान्द्रमस{नपुं}{2;एक}
चान्द्रमस{नपुं}{2;एक}
-
-
विशेषणम् 15
-
चन्द्रमा_की
the_moon_planet
-
-
GGLG
ज्योतिः
ज्योतिर्योगी
ज्योतिस्{नपुं}{1;एक}/ज्योतिस्{नपुं}{2;एक}
ज्योतिस्{नपुं}{2;एक}
-
-
कर्म 16
-
ज्योति_को
light
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGG
प्राप्य
प्राप्य
प्र_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्र_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}/प्रा_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्रा_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}
प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
-
-
पूर्वकालः 17
-
प्राप्त_होकर_(स्वर्ग_में_अपने_शुभ_कर्मों_का_फल_भोगकर)
achieves
-
-
GL
निवर्तते
निवर्तते
निवर्तता{स्त्री}{1;द्वि}/निवर्तता{स्त्री}{2;द्वि}
नि_वृत्{कर्तरि;लट्;प्र;एक;आत्मनैपदी;नि_वृतुँ;भ्वादिः}
-
-
-
-
वापस_आता_है
comes_back
-
-
LGLG