8.6.Aकौन्तेय
8.6.Bकौन्तेय
8.6.Cकौन्तेय{पुं}{8;एक}
8.6.Dकौन्तेय{पुं}{8;एक}
8.6.E-
8.6.F-
8.6.Gसम्बोध्यः 10
8.6.H-
8.6.Iहे_कुन्तीपुत्र_अर्जुन
8.6.JO_son_of_Kunti
8.6.K-
8.6.L-
8.6.MGGL
अन्ते
-
अन्त{पुं}{7;एक}/अन्त{नपुं}{1;द्वि}/अन्त{नपुं}{2;द्वि}/अन्त{नपुं}{7;एक}/अन्त{नपुं}{8;द्वि}/अन्ति{स्त्री}{8;एक}/अन्ता{स्त्री}{1;द्वि}/अन्ता{स्त्री}{2;द्वि}/अन्ता{स्त्री}{8;एक}/अन्ता{स्त्री}{8;द्वि}
अन्त{पुं}{7;एक}
-
-
अधिकरणम् 10
-
अन्तकाल_में
at_the_end
यम्
यं
यद्{पुं}{2;एक}
यद्{पुं}{2;एक}
-
-
वीप्सा 4
-
जिस
whatever
-
-
G
यम्
यं
यद्{पुं}{2;एक}
यद्{पुं}{2;एक}
-
-
विशेषणम् 7
-
जिस
whatever
-
-
G
वा
वापि
वा{अव्य}
वा{अव्य}
-
-
-
-
अथवा
either
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 4
-
भी
also
भावम्
-
भाव{पुं}{2;एक}
भाव{पुं}{2;एक}
-
-
कर्म 8
-
भाव_को
nature
स्मरन्
स्मरन्भावं
स्मरत्{पुं}{1;एक}/स्मरत्{पुं}{8;एक}
स्मृ{कृत्_प्रत्ययः:शतृ;स्मृ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 10
-
स्मरण_करता_हुआ
remembering
-
-
LGGG
कलेवरम्
कलेवरम्
कलेवर{पुं}{2;एक}/कलेवर{नपुं}{1;एक}/कलेवर{नपुं}{2;एक}
कलेवर{पुं}{2;एक}
-
-
कर्म 10
-
शरीर_का
this_body
-
-
LGLL
त्यजति
त्यजत्यन्ते
त्यजत्{पुं}{7;एक}/त्यजत्{नपुं}{7;एक}/त्यज्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;त्यजँ;भ्वादिः}
त्यज्{कर्तरि;लट्;प्र;एक;परस्मैपदी;त्यजँ;भ्वादिः}
-
-
-
-
त्याग_करता_है
give_up
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGG
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
वीप्सा 12
-
उसको
similar
-
-
G
तम्
तमेवैति
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
कर्म 14
-
उसको
-
-
वृद्धि-सन्धिः (एत्येधत्यूठ्सु (6।1।89))
GGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 12
-
ही
certainly
एति
-
इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
-
-
-
-
प्राप्त_होता_है
gets
(सः)
-
(तद्{पुं}{1;एक})
(तद्){पुं}{1;एक}
-
-
कर्ता 18
-
(वह)
he
सदा
सदा
सदा{अव्य}
सदा{अव्य}
-
-
क्रियाविशेषणम् 18
-
सदा
always
-
-
LG
तत्-भाव-भावितः
तद्भावभावितः
तद्भावभावितः
तद्-भाव-भावित{पुं}{1;एक}
<<तद्-भाव>T7-भावितः>T3
तस्मिन् भावः = तद्भावः, तद्भावेन भावितः = तद्भावभावितः
कर्तृसमानाधिकरणम् 18
-
उसी_भाव_से_भावित
remembering_that_state_of_being
-
-
GGLGLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is