भूत-भाव-उद्भव-करः |
भूतभावोद्भवकरो |
भूत-भाव-उद्भव-कर{पुं}{1;एक} |
भूत-भाव-उद्भव-कर{पुं}{1;एक} |
<<<भूत-भाव>T6-उद्भव>T6-करः>U |
भूतानां भावः = भूतभावः, भूतभावस्य उद्भवः च = भूतभावोद्भवः, भूतभावोद्भवं करोति = भूतभावोद्भवकरः |
विशेषणम् 10 |
- |
भूतों_के_भाव_को_उत्पन्न_करनेवाला |
action_producing_the_material_bodies_of_the_living_entities |
- |
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87)) |
GLGGLLLG |