8.16.Aसर्वाः
8.16.Bसर्वाः
8.16.Cसर्वा{स्त्री}{1;बहु}/सर्वा{स्त्री}{2;बहु}
8.16.Dसर्वा{स्त्री}{1;बहु}
8.16.E-
8.16.F-
8.16.Gविशेषणम् 2
8.16.H-
8.16.Iसम्पूर्ण
8.16.Jall
8.16.K-
8.16.L-
8.16.MGG
व्यक्तयः
-
व्यक्ति{स्त्री}{1;बहु}
व्यक्ति{स्त्री}{1;बहु}
-
-
कर्ता 5
-
चराचर_भूतगण
living_entities
अहः-आगमे
-
अहरागम{पुं}{7;एक}
अहः-आगम{पुं}{7;एक}
<अहः-आगमे>T6
अह्नः आगमः = अहरागमः तस्मिन् अहरागमे
अधिकरणम् 5
-
ब्रह्मा_के_दिन_के_प्रवेशकाल_में
at_the_beginning_of_the_day
अ-व्यक्तात्
अव्यक्ताद्व्यक्तयः
अव्यक्त{पुं}{5;एक}
अव्यक्त{पुं}{5;एक}
<न-व्यक्तात्>Tn
न व्यक्तः = अव्यक्तः तस्मात् अव्यक्तात्
अपादानम् 5
-
अव्यक्त_से_अर्थात्_ब्रह्मा_के_सूक्ष्म_शरीर_से
from_the_unmanifest
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGGLG
प्रभवन्ति
प्रभवन्त्यहरागमे
प्र_भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
प्र_भू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;प्र_भू;भ्वादिः}
-
-
-
-
उत्पन्न_होते_हैं
come_into_being
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLGLLGGG
रात्रि-आगमे
रात्र्यागमे
रात्र्यागम{पुं}{7;एक}
रात्रि-आगम{पुं}{7;एक}
<रात्रि-आगमे>T6
रात्रेः आगमः = रात्र्यागमः तस्मिन् रात्र्यागमे
अधिकरणम् 10
-
ब्रह्मा_की_रात्रि_के_प्रवेशकाल_में
at_the_fall_of_night
-
-
GGGG
तत्र
तत्रैवाव्यक्तसञ्ज्ञके
तत्र{अव्य}
तत्र{अव्य}
-
-
विशेषणम् 8
-
उस
there
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLGLG
अ-व्यक्त-सञ्ज्ञके
-
अव्यक्तसञ्ज्ञके
अव्यक्त-सञ्ज्ञक{पुं}{7;एक}
<<न-व्यक्त>Tn-सञ्ज्ञके>Bs6
न व्यक्तः = अव्यक्तः, अव्यक्तम् सञ्ज्ञकम् यस्य सः = अव्यक्तसञ्ज्ञकः तस्मिन् अव्यक्तसञ्ज्ञके
अधिकरणम् 10
-
अव्यक्त_नामक_ब्रह्मा_के_सूक्ष्म_शरीर_में
called_the_unmanifest
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 8
-
ही
certainly
प्रलीयन्ते
प्रलीयन्ते
प्र_ली1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;लीङ्;दिवादिः}/प्र_ली1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;लीङ्;दिवादिः}
प्र_ली{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;प्र_लीङ्;दिवादिः}
-
-
-
-
लीन_हो_जाते_हैं
are_annihilated
-
-
LGGG