8.10.Aवेद-विदः
8.10.Bवेदविदो
8.10.Cवेदविद्{पुं}{1;बहु}/वेदविद्{पुं}{2;बहु}/वेदविद्{पुं}{5;एक}/वेदविद्{पुं}{6;एक}
8.10.Dवेद-विद्{पुं}{1;बहु}
8.10.E<वेद-विदः>U
8.10.Fवेदान् विदन्तीति = वेदविदः
8.10.Gकर्ता 4
8.10.H-
8.10.Iवेद_के_जाननेवाले_विद्वान्
8.10.Ja_person_conversant_with_the_Vedas
8.10.K-
8.10.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
8.10.MGLLG
यत्
यदक्षरं
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
सम्बन्धः 14
-
जिस_सच्चिदानन्दघनरूप_परमपद_को
that_which
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGLG
अ-क्षरम्
-
अक्षर{नपुं}{1;एक}/अक्षर{नपुं}{2;एक}/क्षर्1{कर्तरि;लङ्;उ;एक;परस्मैपदी;क्षरँ;भ्वादिः}
अक्षर{नपुं}{2;एक}
<न-क्षरम्>Tn
न क्षरम् = अक्षरम्
कर्म 4
-
अविनाशी
inexhaustible
वदन्ति
वदन्ति
वदत्{नपुं}{1;बहु}/वदत्{नपुं}{2;बहु}/वद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;वदँ;भ्वादिः}
वद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;वदँ;भ्वादिः}
-
-
समुच्चितम् 9
-
कहते_हैं
say
-
-
LGL
वीत-रागाः
वीतरागाः
वीतराग{पुं}{1;बहु}
वीत-राग{पुं}{1;बहु}
<वीत-रागाः>Bs5
वीतः रागः यस्मात् सः = वीतरागः ते वीतरागाः
विशेषणम् 6
-
आसक्तिरहित
in_the_renounced_order_of_life
-
-
GLGG
यतयः
-
यति{पुं}{1;बहु}/यति{स्त्री}{1;बहु}
यति{पुं}{1;बहु}
-
-
कर्ता 8
-
यत्नशील_संन्यासी_महात्माजन
great_sages
यत्
यद्यतयो
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 8
-
जिसमें
in_which
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLG
विशन्ति
विशन्ति
विशत्{नपुं}{1;बहु}/विशत्{नपुं}{2;बहु}
विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
-
-
समुच्चितम् 9
-
प्रवेश_करते_हैं
enters
-
-
LGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
प्रतियोगी 2
-
(और)
also
यत्
यदिच्छन्तो
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 11
-
जिसको_(परमपद_को)
that_which
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGG
इच्छन्तः
-
इच्छत्{पुं}{1;बहु}
इष्{कृत्_प्रत्ययः:शतृ;इषुँ;तुदादिः;पुं}{1;बहु}
-
-
समानकालः 13
-
चाहनेवाले_(ब्रह्मचारी_लोग)
desiring
ब्रह्म-चर्यम्
ब्रह्मचर्यं
ब्रह्मचर्य{नपुं}{1;एक}/ब्रह्मचर्य{नपुं}{2;एक}
ब्रह्मचर्य{नपुं}{2;एक}
<ब्रह्म-चर्यम्>T4
ब्रह्मणे चर्या = ब्रह्मचर्यम्
कर्म 13
-
ब्रह्मचर्य_का
celibacy
-
-
GLGG
चरन्ति
चरन्ति
चरत्{नपुं}{1;बहु}/चरत्{नपुं}{2;बहु}/चर्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;चरँ;भ्वादिः}
चर्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;चरँ;भ्वादिः}
-
-
समुच्चितम् 9
-
आचरण_करते_हैं
practices
-
-
LGL
तत्
तत्ते
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
अनुयोगी 19
-
उस
that
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GG
पदम्
पदं
पद्{पुं}{2;एक}/पद{नपुं}{1;एक}/पद{नपुं}{2;एक}
पद{नपुं}{2;एक}
-
-
कर्म 19
-
परमपद_को
situation
पद्यते ज्ञायते इति पदम् / पद्यते प्राप्यते इति च पदं ज्ञेयं प्राप्यम् च तत्
-
LG
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 19
-
(मैं)
I
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
प्रयोजनम् 19
-
तेरे_लिये
unto_you
सङ्ग्रहेण
सङ्ग्रहेण
सङ्ग्रह{पुं}{3;एक}
सङ्ग्रह{पुं}{3;एक}
-
-
क्रियाविशेषणम् 19
-
संक्षेप_से
in_summary
-
-
GLGL
प्रवक्ष्ये
प्रवक्ष्ये
प्र_वह्1{कर्तरि;लृट्;उ;एक;उभयपदी;वहँ;भ्वादिः}/प्र_वह्1{कर्मणि;लृट्;उ;एक;आत्मनेपदी;वहँ;भ्वादिः}/प्र_वह्1{कर्मणि;लृङ्;उ;एक;आत्मनेपदी;वहँ;भ्वादिः}
प्र_वच्{कर्तरि;लृट्;उ;एक;आत्मनेपदी;प्र_वचँ;अदादिः}
-
-
-
-
कहूँगा
shall_explain
-
-
LGG