8.9.Aयः
8.9.B-
8.9.Cयद्{पुं}{1;एक}
8.9.Dयद्{पुं}{1;एक}
8.9.E-
8.9.F-
8.9.Gसम्बन्धः 17
8.9.H-
8.9.Iजो_(पुरुष)
8.9.Jone_who
कविम्
कविं
कवि{पुं}{2;एक}
कवि{पुं}{2;एक}
-
-
विशेषणम् 10
-
सर्वज्ञ
one_who_knows_everything
-
-
LG
पुराणम्
पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः
पुराण{नपुं}{1;एक}/पुराण{नपुं}{2;एक}
पुराण{पुं}{2;एक}
-
-
विशेषणम् 10
-
अनादि
the_oldest
पुराणि शरीराणि अणति गच्छतीति पुराणः तम्
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGLLGLGGLGLGGGLGLGG
अनुशासितारम्
-
अनुशासितृ{पुं}{2;एक}
अनु_शास्{कृत्_प्रत्ययः:तृच्;अनु_शासुँ;अदादिः;पुं}{2;एक}
-
-
विशेषणम् 10
-
सबके_नियन्ता
the_controller
अणोः
-
अणु{पुं}{5;एक}/अणु{पुं}{6;एक}
अणु{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
सूक्ष्म_से
of_the_atom
अणीयांसम्
-
अणीयस्{पुं}{2;एक}
अणीयस्{पुं}{2;एक}
-
-
विशेषणम् 10
-
अति_सूक्ष्म
smaller_than
सर्वस्य
सर्वस्य
सर्व{पुं}{6;एक}/सर्व{नपुं}{6;एक}
सर्व{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
सबके
of_everything
-
-
GGL
धातारम्
धातारमचिन्त्यरूपमादित्यवर्णं
धातृ{पुं}{2;एक}
धातृ{पुं}{2;एक}
-
-
विशेषणम् 10
-
धारण-पोषण_करनेवाले
the_maintainer
-
-
GGGLGLGGGGLGG
अ-चिन्त्य-रूपम्
-
अचिन्त्य-रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
अचिन्त्य-रूप{पुं}{2;एक}
<<न-चिन्त्य>Tn-रूपम्>Bs6
न चिन्त्यम् = अचिन्त्यम्, अचिन्त्यम् रूपम् यस्य सः = अचिन्त्यरूपः तम् अचिन्त्यरूपम्
विशेषणम् 10
-
अचिन्त्य-स्वरूप
inconceivable_form
आदित्य-वर्णम्
-
आदित्यवर्ण{पुं}{2;एक}/आदित्यवर्ण{नपुं}{1;एक}/आदित्यवर्ण{नपुं}{2;एक}
आदित्य-वर्ण{पुं}{2;एक}
<आदित्य-वर्णम्>Bsu
आदित्यस्य इव वर्णः यस्य सः = आदित्यवर्णः तं आदित्यवर्णम्
विशेषणम् 15
-
सूर्य_के_सदृश_नित्य_चेतन_प्रकाशरूप
illuminated_like_the_sun
तमसः
तमसः
तमस्{नपुं}{5;एक}/तमस्{नपुं}{6;एक}/तमस{पुं}{1;एक}
तमस्{नपुं}{5;एक}
-
-
उपपदसम्बन्धः 12
-
अविद्या_से
of_the_darkness
-
-
GLG
परस्तात्
परस्तात्
परस्तात्{अव्य}
परस्तात्{अव्य}
-
-
अधिकरणम् 13
-
पर
transcendental
-
-
LGG
(स्थितम्)
-
(स्थित{पुं}{2;एक}/स्थित{नपुं}{1;एक}/स्थित{नपुं}{2;एक})
(स्था){कृत्_प्रत्ययः:क्त;ष्ठा;भ्वादिः;पुं}{2;एक}
-
-
विशेषणम् 10
-
(स्थित)
(परमम्)
-
(परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक})
(परम){नपुं}{2;एक}
-
-
विशेषणम् 15
-
(परम)
the_Supreme
(पुरुषम्)
-
(पुरुष{पुं}{2;एक})
(पुरुष){पुं}{2;एक}
-
-
कर्म 16
-
(पुरुष_को)
Personality_of_Godhead
अनुस्मरेत्
-
अनु_स्मृ1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;स्मृ;भ्वादिः}/अनु_स्मृ2{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;स्मृ;भ्वादिः}
अनु_स्मृ{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;अनु_स्मृ;भ्वादिः}
-
-
प्रतियोगी 1
-
स्मरण_करता_है
always_thinking
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 36
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
भक्त्या
भक्त्या
भक्ति{स्त्री}{3;एक}
भक्ति{स्त्री}{3;एक}
-
-
हेतुः 19
-
भक्ति_से
in_full_devotion
-
-
GG
युक्तः
युक्तो
युक्त{पुं}{1;एक}
युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
-
-
कर्ता 36
-
युक्त
engaged
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
प्रयाण-काले
प्रयाणकाले
प्रयाणकाल{पुं}{7;एक}
प्रयाण-काल{पुं}{7;एक}
<प्रयाण-काले>T6
प्रयाणस्य कालः = प्रयाणकालः तस्मिन् प्रयाणकाले
अधिकरणम् 26
-
अन्तकाल_में
at_the_time_of_death
-
-
LGLGG
योग-बलेन
योगबलेन
योगबल{नपुं}{3;एक}
योग-बल{नपुं}{3;एक}
<योग-बलेन>T6
योगस्य बलम् = योगबलम् तेन योगबलेन
करणम् 26
-
योगबल_से
by_the_power_of_mystic_yoga
-
-
GLLGL
भ्रुवोः
भ्रुवोर्मध्ये
भ्रू{स्त्री}{6;द्वि}/भ्रू{स्त्री}{7;द्वि}
भ्रू{स्त्री}{6;द्वि}
-
-
षष्ठीसम्बन्धः 23
-
भृकुटी_के
between_the_two_eyebrows
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGG
मध्ये
-
मध्य{पुं}{7;एक}/मध्य{नपुं}{1;द्वि}/मध्य{नपुं}{2;द्वि}/मध्य{नपुं}{7;एक}/मध्य{नपुं}{8;द्वि}/मध्या{स्त्री}{1;द्वि}/मध्या{स्त्री}{2;द्वि}/मध्या{स्त्री}{8;एक}/मध्या{स्त्री}{8;द्वि}
मध्य{पुं}{7;एक}
-
-
अधिकरणम् 26
-
मध्य_में
in
प्राणम्
प्राणमावेश्य
प्राण{पुं}{2;एक}
प्राण{पुं}{2;एक}
-
-
कर्म 26
-
प्राण_को
the_life_air
-
-
GGGGL
सम्यक्
सम्यक्
सम्यक्{अव्य}
सम्यक्{अव्य}
-
-
क्रियाविशेषणम् 26
-
अच्छी_प्रकार
completely
-
-
GL
आवेश्य
-
आवेश्य
आङ्_विश्{कृत्_प्रत्ययः:ल्यप्;आङ्_विशँ;तुदादिः}
-
-
पूर्वकालः 36
-
स्थापित_करके
establishing
चैव
च{अव्य}
{अव्य}
-
-
-
-
फिर
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
अ-चलेन
-
अचल{पुं}{3;एक}
अचल{नपुं}{3;एक}
<न-चलेन>Tn
न चलम् = अचलं तेन अचलेन
विशेषणम् 29
-
निश्चल
without_being_deviated
मनसा
मनसाचलेन
मनस्{नपुं}{3;एक}/मनसा{स्त्री}{1;एक}
मनस्{नपुं}{3;एक}
-
-
करणम् 30
-
मन_से
by_the_mind
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGLGL
(स्मरन्)
-
(स्मरत्{पुं}{1;एक}/स्मरत्{पुं}{8;एक})
(स्मृ){कृत्_प्रत्ययः:शतृ;स्मृ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 36
-
(स्मरण_करता_हुआ)
remembering
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
विशेषणम् 34
-
उस
that
-
-
G
दिव्यम्
दिव्यम्
दिव्य{पुं}{2;एक}/दिव्य{नपुं}{1;एक}/दिव्य{नपुं}{2;एक}
दिव्य{पुं}{2;एक}
-
-
विशेषणम् 34
-
दिव्यरूप
in_the_spiritual_kingdom
-
-
GL
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{पुं}{2;एक}
-
-
विशेषणम् 34
-
परम
transcendental
-
-
LG
पुरुषम्
पुरुषमुपैति
पुरुष{पुं}{2;एक}
पुरुष{पुं}{2;एक}
-
-
कर्म 36
-
पुरुष_परमात्मा_को
Personality_of_Godhead
-
-
LLGLGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 34
-
ही
certainly
उपैति
-
उप_इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
उप_इ{कर्तरि;लट्;प्र;एक;परस्मैपदी;उप_इण्;अदादिः}
-
-
-
-
प्राप्त_होता_है
achieves