8.24.Aहि
8.24.Bह्येते
8.24.Cहि{अव्य}
8.24.Dहि{अव्य}
8.24.E-
8.24.F-
8.24.G-
8.24.H-
8.24.Iक्योंकि
8.24.Jcertainly
8.24.K-
8.24.Lयण्-सन्धिः (इको यणचि (6।1।77))
8.24.MGG
जगतः
जगतः
जगत्{पुं}{1;बहु}/जगत्{पुं}{2;बहु}/जगत्{पुं}{5;एक}/जगत्{पुं}{6;एक}/जगत्{पुं}{8;बहु}/जगत्{नपुं}{5;एक}/जगत्{नपुं}{6;एक}
जगत्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
जगत्_के
of_the_material_world
-
-
LLG
एते
-
एता{स्त्री}{1;द्वि}/एता{स्त्री}{2;द्वि}/एता{स्त्री}{8;एक}/एता{स्त्री}{8;द्वि}/एतद्{पुं}{1;बहु}/एतद्{स्त्री}{1;द्वि}/एतद्{स्त्री}{2;द्वि}/एतद्{नपुं}{1;द्वि}/एतद्{नपुं}{2;द्वि}
एतद्{नपुं}{2;द्वि}
-
-
विशेषणम् 5
-
ये_(दो_प्रकार_के)
all_these
शुक्ल-कृष्णे
शुक्लकृष्णे
शुक्लकृष्ण{नपुं}{1;द्वि}/शुक्लकृष्ण{नपुं}{2;द्वि}/शुक्लकृष्ण{नपुं}{7;एक}/शुक्लकृष्ण{नपुं}{8;द्वि}
शुक्ल-कृष्ण{नपुं}{1;द्वि}
<शुक्ल-कृष्णे>Di
शुक्ला च कृष्णा च = शुक्लकृष्णे
विशेषणम् 5
-
शुक्ल_और_कृष्ण_(अर्थात्_देवयान_और_पितृयान)
light_darkness
-
-
GLGG
गती
गती
गति{स्त्री}{1;द्वि}/गति{स्त्री}{2;द्वि}/गति{स्त्री}{8;द्वि}
गति{स्त्री}{1;द्वि}
-
-
कर्ता 8
-
मार्ग
passing_away
-
-
LG
शाश्वते
शाश्वते
शाश्वत{पुं}{7;एक}/शाश्वत{नपुं}{1;द्वि}/शाश्वत{नपुं}{2;द्वि}/शाश्वत{नपुं}{7;एक}/शाश्वत{नपुं}{8;द्वि}
शाश्वत{नपुं}{1;द्वि}
-
-
विशेषणम् 7
-
सनातन
of_the_Vedas
-
-
GLG
मते
मते
मत{पुं}{7;एक}/मत{नपुं}{1;द्वि}/मत{नपुं}{2;द्वि}/मत{नपुं}{7;एक}/मत{नपुं}{8;द्वि}/मति{स्त्री}{8;एक}/मता{स्त्री}{1;द्वि}/मता{स्त्री}{2;द्वि}/मता{स्त्री}{8;एक}/मता{स्त्री}{8;द्वि}/मता{स्त्री}{1;द्वि}/मता{स्त्री}{2;द्वि}/मता{स्त्री}{8;एक}/मता{स्त्री}{8;द्वि}
मत{नपुं}{1;द्वि}
-
-
कर्तृसमानाधिकरणम् 8
-
माने_गये
in_the_opinion
-
-
LG
(भवतः)
-
(भवत्{पुं}{2;बहु}/भवत्{पुं}{5;एक}/भवत्{पुं}{6;एक}/भू1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;द्वि;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हैं)
becomes
एकया
एकया
एका{स्त्री}{3;एक}
एका{स्त्री}{3;एक}
-
-
करणम् 11
-
एक_के_द्वारा_(गया_हुआ)
by_one
-
-
GLG
अन्-आवृत्तिम्
-
अनावृत्ति{स्त्री}{2;एक}
-आवृत्ति{स्त्री}{2;एक}
<न-आवृत्तिम्>Tn
न आवृत्तिः = अनावृत्तिः ताम् अनावृत्तिम्
कर्म 11
-
जिससे_वापस_नहीं_लौटना_पड़ता_उस_परमगति_को
no_return
याति
यात्यनावृत्तिमन्ययावर्तते
यात्{पुं}{7;एक}/यात्{नपुं}{7;एक}/या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होता_है
goes
-
यण्-सन्धिः (इको यणचि (6।1।77)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGGGLGGLG
अन्यया
-
अन्या{स्त्री}{3;एक}/अन्या{स्त्री}{3;एक}
अन्या{स्त्री}{3;एक}
-
-
करणम् 14
-
दूसरे_के_द्वारा_(गया_हुआ)
by_the_other
पुनः
पुनः
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 14
-
फिर
again
-
-
LG
आवर्तते
-
आवर्तता{स्त्री}{1;द्वि}/आवर्तता{स्त्री}{2;द्वि}/आवर्तता{स्त्री}{8;एक}/आवर्तता{स्त्री}{8;द्वि}/आङ्_वृत्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
आङ्_वृत्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;आङ्_वृतुँ;भ्वादिः}
-
-
-
-
वापस_आता_है_अर्थात्_जन्म-मृत्यु_को_प्राप्त_होता_है
comes_back