8.7.Aतस्मात्
8.7.Bतस्मात्सर्वेषु
8.7.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
8.7.Dतद्{पुं}{5;एक}
8.7.E-
8.7.F-
8.7.Gहेतुः 5
8.7.H-
8.7.Iइसलिये
8.7.Jtherefore
8.7.K-
8.7.Lचर्त्व-सन्धिः (खरि च (8।4।55))
8.7.MGGGGL
सर्वेषु
-
सर्व{पुं}{7;बहु}/सर्व{नपुं}{7;बहु}
सर्व{पुं}{7;बहु}
-
-
विशेषणम् 3
-
सब
all
कालेषु
कालेषु
काल{पुं}{7;बहु}/काल{नपुं}{7;बहु}
काल{पुं}{7;बहु}
-
-
अधिकरणम् 5
-
समय_में
time
-
-
GGL
माम्
मामनुस्मर
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 5
-
मेरा
unto_Me
-
-
GLGLL
अनुस्मर
-
अनु_स्मृ1{कर्तरि;लोट्;म;एक;परस्मैपदी;स्मृ;भ्वादिः}/अनु_स्मृ2{कर्तरि;लोट्;म;एक;परस्मैपदी;स्मृ;भ्वादिः}
अनु_स्मृ{कर्तरि;लोट्;म;एक;परस्मैपदी;अनु_स्मृ;भ्वादिः}
-
-
समुच्चितम् 6
-
स्मरण_कर
go_on_remembering
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
युध्य
युध्य
युध्य
युध्{कर्तरि;लोट्;म;एक;परस्मैपदी;युधँ;दिवादिः}
-
-
समुच्चितम् 6
-
युद्ध_कर
fight
-
-
GL
मयि
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्
अस्मद्{7;एक}
अस्मद्{7;एक}
-
-
अधिकरणम् 14
-
मुझमें
unto_Me
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGLGGGGGGGLGLL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 14
-
(तुम)
you
अर्पित-मनः-बुद्धिः
-
अर्पितमनोबुद्धिः
अर्पित-मनस्-बुद्धि{स्त्री}{1;एक}
<अर्पित-<मनः-बुद्धिः>Di>Bs3
मनः च बुद्धिः च = मनोबुद्धी, अर्पिते मनोबुद्धी येन सः = अर्पितमनोबुद्धिः
कर्तृसमानाधिकरणम् 14
-
अर्पण_किये_हुए_मन-बुद्धि_से_युक्त_होकर
surrendered_mind_and_intellect
अ-संशयम्
-
असंशय{पुं}{2;एक}
असंशय{पुं}{2;एक}
<न-संशयं>Tn
न संशयः = असंशयः तं असंशयम्
क्रियाविशेषणम् 14
-
निःसन्देह
beyond_a_doubt
माम्
-
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 14
-
मुझको
unto_Me
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 12
-
ही
surely
एष्यसि
-
इ1{कर्तरि;लृट्;म;एक;परस्मैपदी;इण्;अदादिः}
{कर्तरि;लृट्;म;एक;परस्मैपदी;इण्;अदादिः}
-
-
-
-
प्राप्त_होगा
will_attain