Numbers
Borders
shloka order
8.13.A
परमाम्
8.13.B
परमां
8.13.C
परमा{स्त्री}{2;एक}
8.13.D
परमा
{स्त्री}{2;एक}
8.13.E
-
8.13.F
-
8.13.G
विशेषणम् 2
8.13.H
-
8.13.I
परम
8.13.J
ultimate
8.13.K
-
8.13.L
-
8.13.M
LGG
संसिद्धिम्
संसिद्धिं
संसिद्धि{स्त्री}{2;एक}
संसिद्धि
{स्त्री}{2;एक}
-
-
कर्म 3
-
सिद्धि_को
perfection
-
-
GGG
गताः
गताः
गत{पुं}{1;बहु}/गता{स्त्री}{1;बहु}/गता{स्त्री}{2;बहु}/गता{स्त्री}{1;बहु}/गता{स्त्री}{2;बहु}
गम्
{कृत्_प्रत्ययः:क्त;गमॢँ;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 4
-
प्राप्त
achieved
-
-
LG
महत्-आत्मानः
महात्मानः
महात्मन्{पुं}{1;बहु}
महत्
-
आत्मन्
{पुं}{1;बहु}
<महत्-आत्मानः>Bs6
महान् आत्मा यस्य सः = महात्मा ते महात्मानः
कर्ता 11
-
महात्माजन
the_great_souls
-
-
LGGG
माम्
मामुपेत्य
अस्मद्{2;एक}
अस्मद्
{2;एक}
-
-
कर्म 6
-
मुझको
unto_Me
-
-
GLGL
उपेत्य
-
उपेत्य{पुं}{8;एक}/उपेत्य{नपुं}{8;एक}/उप_इण्{कृत्_प्रत्ययः:ल्यप्;उप_इण्;अदाडिः}
उप_इ
{कृत्_प्रत्ययः:ल्यप्;उप_इण्;अदादिः}
-
-
पूर्वकालः 11
-
प्राप्त_होकर
achieving
दुःख-आलयम्
दुःखालयमशाश्वतम्
दुःखालयम्
दुःख
-
आलय
{नपुं}{2;एक}
<दुःख-आलयम्>T6
दुःखस्य आलयः = दुःखालयः तम् दुःखालयम्
विशेषणम् 9
-
दुःखों_के_घर
a_place_of_miseries
-
-
GGLGLGLL
अ-शाश्वतम्
-
अशाश्वत{पुं}{2;एक}/अशाश्वत{नपुं}{1;एक}/अशाश्वत{नपुं}{2;एक}
न
-
शाश्वत
{नपुं}{2;एक}
<न-शाश्वतम्>Tn
न शाश्वतम् = अशाश्वतम्
विशेषणम् 9
-
क्षणभंगुर
temporary
पुनर्जन्म
पुनर्जन्म
पुनर्जन्मन्{नपुं}{1;एक}/पुनर्जन्मन्{नपुं}{2;एक}
पुनर्जन्मन्
{नपुं}{2;एक}
-
-
कर्म 11
-
पुनर्जन्म_को
rebirth
-
-
LGGL
न
नाप्नुवन्ति
न{अव्य}
न
{अव्य}
-
-
सम्बन्धः 11
-
नहीं
never
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGL
आप्नुवन्ति
-
आप्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;आपॢँ;स्वादिः}/आप्नुवत्{नपुं}{1;बहु}/आप्नुवत्{नपुं}{2;बहु}
आप्
{कर्तरि;लट्;प्र;बहु;परस्मैपदी;आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_होते
attain