8.4.Aक्षरः
8.4.Bक्षरो
8.4.Cक्षर{पुं}{1;एक}
8.4.Dक्षर{पुं}{1;एक}
8.4.E-
8.4.F-
8.4.Gसमुच्चितम् 2
8.4.H-
8.4.Iविनाश
8.4.Jconstantly_changing
8.4.K-
8.4.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
8.4.MLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 5
-
(और)
and
भावः
भावः
भाव{पुं}{1;एक}/भा1{कर्तरि;लट्;उ;द्वि;परस्मैपदी;भा;अदादिः}
भाव{पुं}{1;एक}
-
-
समुच्चितम् 2
-
उत्पत्ति
nature
-
-
GG
अधि-भूतम्
अधिभूतं
अधि-भूत{पुं}{2;एक}/भूत{नपुं}{1;एक}/भूत{नपुं}{2;एक}
अधि-भूत{नपुं}{1;एक}
<अधि-भूतम्>A1
भूते इति = अधिभूतम्
कर्तृसमानाधिकरणम् 5
-
अधिभूत
the_physical_manifestation
-
-
LLGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
is
पुरुषः
पुरुषश्चाधिदैवतम्
पुरुष{पुं}{1;एक}
पुरुष{पुं}{1;एक}
-
-
कर्ता 8
-
हिरण्यमय_पुरुष
the_universal_form
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGGLGLL
अधि-दैवतम्
-
अधि-दैवत{नपुं}{1;एक}/दैवत{नपुं}{2;एक}
अधि-दैवत{नपुं}{1;एक}
<अधि-दैवतम्>A1
दैवते इति = अधिदैवतम्
कर्तृसमानाधिकरणम् 8
-
अधिदैव
including_all_demigods_like_the_sun_and_moon
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
देह-भृताम्
देहभृतां
देह-भृता{स्त्री}{2;एक}
देह-भृत्{पुं}{3;बहु}
<देह-भृतां>U
देहं बिभ्रति सः = देहभृत् तेषां देहभृतां
षष्ठीसम्बन्धः 11
-
हे_देहधारियों_में
of_the_embodied
-
-
GLLG
वर
वर
वर{पुं}{8;एक}/वर{नपुं}{8;एक}
वर{पुं}{8;एक}
-
-
सम्बोध्यः 17
-
श्रेष्ठ
the_Supreme
-
-
LL
अत्र
-
अत्र{अव्य}
अत्र{अव्य}
-
-
विशेषणम् 13
-
इस
in_this
देहे
देहे
देह{पुं}{7;एक}/देह{नपुं}{1;द्वि}/देह{नपुं}{2;द्वि}/देह{नपुं}{7;एक}/देह{नपुं}{8;द्वि}/दह्1{कर्मणि;लिट्;उ;एक;आत्मनेपदी;दहँ;भ्वादिः}/दह्1{कर्मणि;लिट्;प्र;एक;आत्मनेपदी;दहँ;भ्वादिः}
देह{नपुं}{7;एक}
-
-
अधिकरणम् 17
-
शरीर_में
body
-
-
GG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 17
-
मैं_(वासुदेव)
I
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 14
-
ही
certainly
अधि-यज्ञः
अधियज्ञोऽहमेवात्र
अधि-यज्ञ{पुं}{1;एक}
अधि-यज्ञ{पुं}{1;एक}
<अधि-यज्ञः>A1
यज्ञे इति = अधियज्ञम्, अधियज्ञम् अस्ति यस्य सः = अधियज्ञः
कर्तृसमानाधिकरणम् 17
-
अधियज्ञ
the_Supersoul
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGGGGGL
(अस्मि)
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हूँ)
am