8.1.Aपुरुष-उत्तम
8.1.Bपुरुषोत्तम
8.1.Cपुरुषोत्तम{पुं}{8;एक}
8.1.Dपुरुषोत्तम{पुं}{8;एक}
8.1.E<पुरुष-उत्तम>T7
8.1.Fपुरुषेषु उत्तमः = पुरुषोत्तमः सम्बोधने पुरुषोत्तम
8.1.Gसम्बोध्यः 5
8.1.H-
8.1.Iहे_पुरुषोत्तम
8.1.JO_Supreme_Person
8.1.K-
8.1.L-
8.1.MLLGGL
तत्
तद्ब्रह्म
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
विशेषणम् 3
-
वह
that
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GGL
ब्रह्म
-
ब्रह्म{नपुं}{8;एक}/ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्ता 5
-
ब्रह्म
Brahman
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 5
-
क्या
what
-
-
G
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अधि-आत्मम्
-
अध्यात्म{पुं}{2;एक}/अध्यात्म{नपुं}{1;एक}/अध्यात्म{नपुं}{2;एक}
अध्यात्म{नपुं}{1;एक}
<अधि-आत्मं>A1
आत्मनि इति = अध्यात्मम्
कर्ता 8
-
अध्यात्म
the_self
किम्
किमध्यात्मं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
क्या
what
-
-
GGGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{1;एक}
-
-
कर्ता 11
-
कर्म
fruitive_activities
-
-
GL
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 11
-
क्या
what
-
-
G
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अधि-भूतम्
अधिभूतं
अधिभूत{नपुं}{1;एक}/अधिभूत{नपुं}{2;एक}
अधि-भूत{नपुं}{1;एक}
<अधि-भूतम्>A1
भूते इति = अधिभूतम्
कर्म 14
-
अधिभूत_(नाम_से)
the_material_manifestation
-
-
LLGG
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्मसमानाधिकरणम् 14
-
क्या
what
-
-
G
प्रोक्तम्
प्रोक्तमधिदैवं
प्रोक्त{पुं}{2;एक}/प्रोक्त{नपुं}{1;एक}/प्रोक्त{नपुं}{2;एक}
प्र_वच्{कृत्_प्रत्ययः:क्त;प्र_वचँ;अदादिः;नपुं}{1;एक}
-
-
-
-
कहा_गया_है
is_called
-
-
GGLLGG
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
अधि-दैवम्
-
अधि-दैव{पुं}{2;एक}/दैव{नपुं}{1;एक}/दैव{नपुं}{2;एक}
अधि-दैव{नपुं}{1;एक}
<अधि-दैवं>A1
दैवे इति = अधिदैवम्
कर्म 18
-
अधिदैव
the_demigods
किम्
किमुच्यते
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्मसमानाधिकरणम् 18
-
किसको
what
-
-
GGLG
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहते_हैं
is_called