8.17.Aपार्थ
8.17.Bपार्थ
8.17.Cपार्थ{पुं}{8;एक}
8.17.Dपार्थ{पुं}{8;एक}
8.17.E-
8.17.F-
8.17.Gसम्बोध्यः 10
8.17.H-
8.17.Iहे_पार्थ
8.17.JO_son_of_Prtha
8.17.K-
8.17.L-
8.17.MGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
कर्ता 10
-
वह
they
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
L
एव
एवायं
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 2
-
ही
certainly
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGG
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 5
-
यह
this
भूत-ग्रामः
भूतग्रामः
भूतग्राम{पुं}{1;एक}
भूत-ग्राम{पुं}{1;एक}
<भूत-ग्रामः>T6
भूतानां ग्रामः = भूतग्रामः
कर्ता 7
-
भूतसमुदाय
the_aggregate_of_all_living_entities
-
-
GGGG
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
वीप्सा 7
-
उत्पन्न_हो
taking_birth
-
-
GG
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
पूर्वकालः 10
-
होकर
after_birth
-
-
GG
अ-वशः
-
अवश{पुं}{1;एक}/अवशस्{स्त्री}{1;एक}
-वश{पुं}{1;एक}
<न-वशः>Tn
न वशः = अवशः
कर्तृसमानाधिकरणम् 10
-
प्रकृति_के_वश_में_हुआ
automatically
रात्रि-आगमे
रात्र्यागमेऽवशः
रात्र्यागम{पुं}{7;एक}
रात्रि-आगम{पुं}{7;एक}
<रात्रि-आगमे>T6
रात्रेः आगमः = रात्र्यागमः तस्मिन् रात्र्यागमे
अधिकरणम् 10
-
रात्रि_के_प्रवेशकाल_में
on_arrival_of_night
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGGLG
प्रलीयते
प्रलीयते
प्र_ली1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;लीङ्;दिवादिः}/प्र_ली1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;लीङ्;दिवादिः}
प्र_ली{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_लीङ्;दिवादिः}
-
-
-
-
लीन_होता_है
annihilate
-
-
LGLG
(सः)
-
(तद्{पुं}{1;एक})
(तद्){पुं}{1;एक}
-
-
कर्ता 13
-
(वह)
he
अहः-आगमे
-
अहरागम{पुं}{7;एक}
अहः-आगम{पुं}{7;एक}
<अहः-आगमे>T6
अह्नः आगमः = अहरागमः तस्मिन् अहरागमे
अधिकरणम् 13
-
दिन_के_प्रवेशकाल_में
on_arrival_during_daytime
प्रभवति
प्रभवत्यहरागमे
प्र_भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
प्र_भू{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_भू;भ्वादिः}
-
-
-
-
उत्पन्न_होता_है
manifest
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLGLLGGG