8.22.A(यस्मात्)
8.22.B-
8.22.C(यस्मात्{अव्य}/यद्{पुं}{5;एक}/यद्{नपुं}{5;एक})
8.22.D(यद्){पुं}{5;एक}
8.22.E-
8.22.F-
8.22.Gसम्बन्धः 5
8.22.H-
8.22.I(जिससे)
8.22.Jfrom_which
ज्योतिः
-
ज्योतिस्{नपुं}{1;एक}/ज्योतिस्{नपुं}{2;एक}/ज्योतिस्{नपुं}{8;एक}
ज्योतिस्{नपुं}{1;एक}
-
-
कर्ता 4
-
ज्योतिर्मय
light
अग्निः
अग्निर्ज्योतिरहः
अग्नि{पुं}{1;एक}
अग्नि{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 4
-
अग्नि-अभिमानी_देवता
fire
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGLLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
प्रतियोगी 1
-
(है)
becomes
(तस्मात्)
-
(तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक})
(तद्){पुं}{5;एक}
-
-
अनुयोगी 8
-
(उससे)
from_that
अहः
-
अहन्{नपुं}{1;एक}/अहन्{नपुं}{2;एक}/अहन्{नपुं}{8;एक}
अहन्{नपुं}{1;एक}
-
-
कर्ता 8
-
दिन_का_अभिमानी_देवता
day
शुक्लः
शुक्लः
शुक्ल{पुं}{1;एक}
शुक्ल{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
शुक्लपक्ष_का_अभिमानी_देवता
white
-
-
GG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
becomes
षष्-मासाः
षण्मासा
षण्मास{पुं}{1;बहु}/षण्मास{पुं}{8;बहु}
षष्-मास{पुं}{1;बहु}
<षट्-मासाः>K1
षट् मासाः = षड्मासाः
कर्ता 11
-
छः_महीनों_का_अभिमानी_देवता
six_months
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGG
उत्तर-अयणम्
उत्तरायणम्
उत्तरायण{नपुं}{1;एक}/उत्तरायण{नपुं}{2;एक}
उत्तरायण{नपुं}{1;एक}
<उत्तर-अयणम्>K1
उत्तरम् तत् अयनम् च = उत्तरायणम्
कर्तृसमानाधिकरणम् 11
-
उत्तरायण
when_the_sun_passes_on_the_northern_side
-
-
GLGLL
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
becomes
तत्र
तत्र
तत्र{अव्य}
तत्र{अव्य}
-
-
अधिकरणम् 17
-
उसमें_(मार्ग_में)
there
-
-
GL
प्रयाताः
प्रयाता
प्रयाता{स्त्री}{1;बहु}/प्रयाता{स्त्री}{2;बहु}/प्रयाता{स्त्री}{8;बहु}/प्रयाता{स्त्री}{1;बहु}/प्रयाता{स्त्री}{2;बहु}/प्रयाता{स्त्री}{8;बहु}
प्रयात{पुं}{1;बहु}
-
-
विशेषणम् 15
-
मरकर_गये_हुए
one_who_goes
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGG
ब्रह्म-विदः
ब्रह्मविदो
ब्रह्मविद्{पुं}{1;बहु}/ब्रह्मविद्{पुं}{2;बहु}/ब्रह्मविद्{पुं}{5;एक}/ब्रह्मविद्{पुं}{6;एक}/ब्रह्मविद्{पुं}{8;बहु}
ब्रह्मन्-विद्{पुं}{1;बहु}
<ब्रह्मन्-विदः>U
ब्रह्म वेत्ति = ब्रह्मवित् ते ब्रह्मविदः
विशेषणम् 15
-
ब्रह्मवेत्ता
one_who_knows_the_Absolute
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLG
जनाः
जनाः
जन{पुं}{1;बहु}/जन{पुं}{8;बहु}
जन{पुं}{1;बहु}
-
-
कर्ता 17
-
योगीजन_(उपर्युक्त_देवताओं_द्वारा_क्रम_से_ले_जाये_जाकर)
person
-
-
LG
ब्रह्म
ब्रह्म
ब्रह्म{नपुं}{8;एक}/ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{2;एक}
-
-
कर्म 17
-
ब्रह्म_को
to_the_Absolute
-
-
GL
गच्छन्ति
गच्छन्ति
गच्छत्{नपुं}{1;बहु}/गच्छत्{नपुं}{2;बहु}/गच्छत्{नपुं}{8;बहु}/गम्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;गमॢँ;भ्वादिः}/गच्छन्ती{स्त्री}{8;एक}
गम्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_होते_हैं
passes_away
-
-
GGL