8.21.Aभरतर्षभ
8.21.Bभरतर्षभ
8.21.Cभरतर्षभ{पुं}{8;एक}
8.21.Dभरतर्षभ{पुं}{8;एक}
8.21.E-
8.21.F-
8.21.Gसम्बोध्यः 11
8.21.H-
8.21.Iहे_अर्जुन
8.21.JO_best_of_the_Bharatas
8.21.K-
8.21.L-
8.21.MLLGLL
यत्र
यत्र
यत्र{अव्य}
यत्र{अव्य}
-
-
विशेषणम् 3
-
जिस
in_that
-
-
GL
काले
काले
काल{पुं}{7;एक}/काल{नपुं}{1;द्वि}/काल{नपुं}{2;द्वि}/काल{नपुं}{7;एक}/काल{नपुं}{8;द्वि}/काला{स्त्री}{1;द्वि}/काला{स्त्री}{2;द्वि}/काला{स्त्री}{8;एक}/काला{स्त्री}{8;द्वि}
काल{पुं}{7;एक}
-
-
अधिकरणम् 4
-
काल_में
time
-
-
GG
प्रयाताः
प्रयाता
प्रयाता{स्त्री}{1;बहु}/प्रयाता{स्त्री}{2;बहु}/प्रयाता{स्त्री}{8;बहु}/प्रयाता{स्त्री}{1;बहु}/प्रयाता{स्त्री}{2;बहु}/प्रयाता{स्त्री}{8;बहु}
प्रयात{पुं}{1;बहु}
-
-
विशेषणम् 5
-
शरीर_त्यागकर_गये_हुए
one_who_goes
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGG
योगिनः
योगिनः
योगिन्{पुं}{1;बहु}/योगिन्{पुं}{2;बहु}/योगिन्{पुं}{5;एक}/योगिन्{पुं}{6;एक}/योगिन्{पुं}{8;बहु}
योगिन्{पुं}{1;बहु}
-
-
कर्ता 11
-
योगीजन
of_different_kinds_of_mystics
योगः एषाम् अस्तीति योगिनः
-
GLG
तु
त्वनावृत्तिमावृत्तिं
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 5
-
तो
but
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGGGGG
अन्-आवृत्तिम्
-
अनावृत्ति{स्त्री}{2;एक}
-आवृत्ति{स्त्री}{2;एक}
<न-आवृत्तिम्>Tn
न आवृत्तिः = अनावृत्तिः ताम् अनावृत्तिम्
समुच्चितम् 8
-
वापस_न_लौटनेवाली_गति_को
no_return
चैव
च{अव्य}
{अव्य}
-
-
कर्म 11
-
और
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
आवृत्तिम्
-
आवृत्ति{स्त्री}{2;एक}
आवृत्ति{स्त्री}{2;एक}
-
-
समुच्चितम् 8
-
वापस_लौटनेवाली_गति_को
return
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 11
-
ही
certainly
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
departs
-
-
GL
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
विशेषणम् 13
-
उस
that
-
-
G
कालम्
कालं
काल{पुं}{2;एक}/काल{नपुं}{1;एक}/काल{नपुं}{2;एक}
काल{पुं}{2;एक}
-
-
कर्म 15
-
काल_को_अर्थात्_दोनों_मार्गों_को
time
-
-
GG
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 15
-
(मैं)
I
वक्ष्यामि
वक्ष्यामि
वच्1{कर्तरि;लृट्;उ;एक;परस्मैपदी;वचँ;अदादिः}/वह्1{कर्तरि;लृट्;उ;एक;परस्मैपदी;वहँ;भ्वादिः}/ब्रू1{कर्तरि;लृट्;उ;एक;परस्मैपदी;ब्रूञ्;अदादिः}
वच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;वचँ;अदादिः}
-
-
-
-
कहूँगा
describing
-
-
GGL