Numbers
Borders
shloka order
8.25.A
पार्थ
8.25.B
पार्थ
8.25.C
पार्थ{पुं}{8;एक}
8.25.D
पार्थ
{पुं}{8;एक}
8.25.E
-
8.25.F
-
8.25.G
सम्बोध्यः 8
8.25.H
-
8.25.I
हे_पार्थ
8.25.J
O_son_of_Prtha
8.25.K
-
8.25.L
-
8.25.M
GL
एते
-
एता{स्त्री}{1;द्वि}/एता{स्त्री}{2;द्वि}/एता{स्त्री}{8;एक}/एता{स्त्री}{8;द्वि}/एतद्{पुं}{1;बहु}/एतद्{स्त्री}{1;द्वि}/एतद्{स्त्री}{2;द्वि}/एतद्{नपुं}{1;द्वि}/एतद्{नपुं}{2;द्वि}
एतद्
{स्त्री}{2;द्वि}
-
-
विशेषणम् 3
-
इन_(दोनों)
all_these
सृती
सृती
सृति{स्त्री}{1;द्वि}/सृति{स्त्री}{2;द्वि}/सृति{स्त्री}{8;द्वि}
सृति
{स्त्री}{2;द्वि}
-
-
कर्म 4
-
मार्गों_को
different_paths
-
-
LG
जानन्
जानन्योगी
जानत्{पुं}{1;एक}/जानत्{पुं}{8;एक}
ज्ञा
{कृत्_प्रत्ययः:शतृ;ज्ञा;क्र्यादिः;पुं}{1;एक}
-
-
समानकालः 8
-
तत्त्व_से_जानकर
even_if_they_know
-
-
GGGG
कश्चन
कश्चन
किञ्चन{पुं}{1;एक}
किञ्चन
{पुं}{1;एक}
-
-
विशेषणम् 6
-
कोई_भी
anyone
-
-
GLL
योगी
-
योगिन्{पुं}{1;एक}
योगिन्
{पुं}{1;एक}
-
-
कर्ता 8
-
योगी
the_devotees_of_the_Lord
न
नैते
न{अव्य}
न
{अव्य}
-
-
सम्बन्धः 8
-
नहीं
never
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GG
मुह्यति
मुह्यति
मुह्यत्{पुं}{7;एक}/मुह्यत्{नपुं}{7;एक}/मुह्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;मुह्;दिवादिः}
मुह्
{कर्तरि;लट्;प्र;एक;परस्मैपदी;मुहँ;दिवादिः}
-
-
-
-
मोहित_होता
bewildered
-
-
GLL
तस्मात्
तस्मात्सर्वेषु
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्
{पुं}{5;एक}
-
-
हेतुः 15
-
इस_कारण
therefore
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGL
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन
{पुं}{8;एक}
-
-
सम्बोध्यः 15
-
हे_अर्जुन
O_Arjuna
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्)
{1;एक}
-
-
कर्ता 15
-
(तू)
you
सर्वेषु
-
सर्व{पुं}{7;बहु}/सर्व{नपुं}{7;बहु}
सर्व
{पुं}{7;बहु}
-
-
विशेषणम् 13
-
सब
all
कालेषु
कालेषु
काल{पुं}{7;बहु}/काल{नपुं}{7;बहु}
काल
{पुं}{7;बहु}
-
-
अधिकरणम् 15
-
काल_में
time
-
-
GGL
योग-युक्तः
योगयुक्तो
योगयुक्त{पुं}{1;एक}
योग
-
युज्
{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
<योग-युक्तः>T3
योगेन युक्तः = योगयुक्तः
कर्तृसमानाधिकरणम् 15
-
समबुद्धिरूप_योग_से_युक्त
being_engaged_in_Krsna_consciousness
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGG
भव
भवार्जुन
भू1{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
भू
{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो
just_become
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLL