8.11.Aसर्व-द्वाराणि
8.11.Bसर्वद्वाराणि
8.11.Cसर्वद्वाराणि
8.11.Dसर्व-द्वार{नपुं}{2;बहु}
8.11.E<सर्व-द्वाराणि>K1
8.11.Fसर्वाणि च तानि द्वाराणि च = सर्वद्वाराणि
8.11.Gकर्म 2
8.11.H-
8.11.Iसब_इन्द्रियों_के_द्वारों_को
8.11.Jall_the_doors_of_the_body
8.11.K-
8.11.L-
8.11.MGGGGL
संयम्य
संयम्य
सम्_यम्1{कृत्_प्रत्ययः:ल्यप्;यमोँ;भ्वादिः}/सम्_यम्2{कृत्_प्रत्ययः:ल्यप्;यमँ;भ्वादिः}/सम्_यम्3{कृत्_प्रत्ययः:ल्यप्;यमँ;चुरादिः}
सम्_यम्{कृत्_प्रत्ययः:ल्यप्;सम्_यमोँ;भ्वादिः}
-
-
समुच्चितम् 3
-
रोककर
controlling
-
-
GGL
च{अव्य}
{अव्य}
-
-
पूर्वकालः 23
-
तथा
also
-
-
L
मनः
मनो
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}
मनस्{नपुं}{2;एक}
-
-
कर्म 6
-
मन_को
mind
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
हृदि
हृदि
हृद्{नपुं}{7;एक}/हृदय{नपुं}{7;एक}
हृद्{नपुं}{7;एक}
-
-
अधिकरणम् 6
-
हृद्देश_में
in_the_heart
-
-
LL
निरुध्य
निरुध्य
नि_रुध्1{कृत्_प्रत्ययः:ल्यप्;रुधिँर्;रुधादिः}
नि_रुध्{कृत्_प्रत्ययः:ल्यप्;नि_रुधिँर्;रुधादिः}
-
-
समुच्चितम् 3
-
स्थिर_करके
confined
-
-
LGL
प्राणम्
प्राणमास्थितो
प्राण{पुं}{2;एक}
प्राण{पुं}{2;एक}
-
-
कर्म 9
-
प्राण_को
the_life_air
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGLG
मूर्ध्नि
मूर्ध्न्याधायात्मनः
मूर्ध्नि
मूर्ध्न{नपुं}{7;एक}
-
-
अधिकरणम् 9
-
मस्तक_में
on_the_head
-
यण्-सन्धिः (इको यणचि (6।1।77)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLG
आधाय
-
आधाय
आङ्_धा{कृत्_प्रत्ययः:ल्यप्;आङ्_डुधाञ्;जुहोत्यादिः}
-
-
समुच्चितम् 3
-
स्थापित_करके
fixed
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 11
-
परमात्मसम्बन्धी
soul
योग-धारणाम्
योगधारणाम्
योगधारणा{स्त्री}{2;एक}
योग-धारणा{स्त्री}{2;एक}
<योग-धारणाम्>T6
योगस्य धारणा = योगधारणा ताम् योगधारणाम्
कर्म 12
-
योगधारणा_में
the_yogic_situation
-
-
GLGLG
आस्थितः
-
आस्थित{पुं}{1;एक}
आङ्_स्था{कृत्_प्रत्ययः:क्त;आङ्_ष्ठा;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 3
-
स्थित_होकर
situated
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 24
-
जो_(पुरुष)
anyone
-
-
G
ओम्
ओमित्येकाक्षरं
ओम्{अव्य}
ओम्{अव्य}
-
-
प्रतियोगी 15
-
ऊँ
the_combination_of_letters_om_(omkara)
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGGGLG
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 23
-
इस
thus
एक-अ-क्षरम्
-
एकाक्षर{पुं}{2;एक}/एकाक्षर{नपुं}{1;एक}/एकाक्षर{नपुं}{2;एक}
एक-अक्षर{नपुं}{2;एक}
<एक-<न-क्षरम्>Tn>Bs6
न क्षरम् = अक्षरम्, एकं अक्षरम् यस्य सः = एकाक्षरम्
विशेषणम् 17
-
एक_अक्षररूप
supreme_indestructible
ब्रह्म
ब्रह्म
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{2;एक}
-
-
कर्म 18
-
ब्रह्म_का
absolute
-
-
GL
व्याहरन्
व्याहरन्मामनुस्मरन्
वि_आङ्_हृ1{कर्तरि;लङ्;प्र;बहु;उभयपदी;हृञ्;भ्वादिः}
वि_आङ्_हृ{कृत्_प्रत्ययः:शतृ;वि_आङ्_हृञ्;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 23
-
उच्चारण_करता_हुआ
vibrating
-
-
GLGGLGLL
माम्
-
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 20
-
मुझ_निर्गुण_ब्रह्म_का
me
अनुस्मरन्
-
अनुस्मरन्
अनु_स्मृ{कृत्_प्रत्ययः:शतृ;अनु_स्मृ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 23
-
चिन्तन_करता_हुआ
remembering
देहम्
-
देह{पुं}{2;एक}/देह{नपुं}{1;एक}/देह{नपुं}{2;एक}
देह{नपुं}{2;एक}
-
-
कर्म 22
-
शरीर_को
this_body
त्यजन्
त्यजन्देहं
त्यजत्{पुं}{1;एक}
त्यज्{कृत्_प्रत्ययः:शतृ;त्यजँ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 23
-
त्यागकर
quitting
-
-
LGGG
प्रयाति
प्रयाति
प्र_या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
प्र_या{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_या;अदादिः}
-
-
प्रतियोगी 13
-
जाता_है
leaves
-
-
LGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 27
-
वह_(पुरुष)
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
परमाम्
परमां
परमा{स्त्री}{2;एक}
परमा{स्त्री}{2;एक}
-
-
विशेषणम् 26
-
परम
supreme
-
-
LGG
गतिम्
गतिम्
गति{स्त्री}{2;एक}
गति{स्त्री}{2;एक}
-
-
कर्म 27
-
गति_को
destination
-
-
LL
याति
याति
यात्{पुं}{7;एक}/यात्{नपुं}{7;एक}/या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होता_है
achieves
-
-
GL