8.5.Aयः
8.5.Bयः
8.5.Cयद्{पुं}{1;एक}
8.5.Dयद्{पुं}{1;एक}
8.5.E-
8.5.F-
8.5.Gसम्बन्धः 10
8.5.H-
8.5.Iजो_(पुरुष)
8.5.Jhe_who
8.5.K-
8.5.L-
8.5.MG
अन्त-काले
अन्तकाले
अन्त-काल{पुं}{7;एक}/काल{नपुं}{1;द्वि}/काल{नपुं}{2;द्वि}/काल{नपुं}{7;एक}/काल{नपुं}{8;द्वि}/काला{स्त्री}{1;द्वि}/काला{स्त्री}{2;द्वि}/काला{स्त्री}{8;एक}/काला{स्त्री}{8;द्वि}
अन्त-काल{पुं}{7;एक}
<अन्त-काले>T6
अन्तस्य कालः = अन्तकालः तस्मिन् अन्तकाले
अधिकरणम् 9
-
अन्तकाल_में
at_the_end_of_life
-
-
GLGG
च{अव्य}
{अव्य}
-
-
सम्बन्धः 2
-
भी
also
-
-
L
माम्
मामेव
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 6
-
मुझको
unto_Me
-
-
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 4
-
ही
certainly
स्मरन्
स्मरन्मुक्त्वा
स्मरत्{पुं}{1;एक}/स्मरत्{पुं}{8;एक}
स्मृ{कृत्_प्रत्ययः:शतृ;स्मृ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 9
-
स्मरण_करता_हुआ
remembering
-
-
LGGG
कलेवरम्
कलेवरम्
कलेवर{पुं}{2;एक}/कलेवर{नपुं}{1;एक}/कलेवर{नपुं}{2;एक}
कलेवर{पुं}{2;एक}
-
-
कर्म 8
-
शरीर_को
the_body
-
-
LGLL
मुक्त्वा
-
मुच्1{कृत्_प्रत्ययः:क्त्वा;मुचॢँ;तुदादिः}
मुच्{कृत्_प्रत्ययः:क्त्वा;मुचॢँ;तुदादिः}
-
-
पूर्वकालः 9
-
त्यागकर
quitting
प्रयाति
प्रयाति
प्र_या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
प्र_या{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_या;अदादिः}
-
-
प्रतियोगी 1
-
जाता_है
goes
-
-
LGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 16
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
मत्-भावम्
मद्भावं
अस्मद्-भाव{पुं}{2;एक}
अस्मद्-भाव{पुं}{2;एक}
<अस्मत्-भावं>T6
मम भावः = मद्भावः तम् मद्भावं
कर्म 12
-
मेरे_साक्षात्_स्वरूप_को
My_nature
-
-
GGG
याति
याति
यात्{पुं}{7;एक}/यात्{नपुं}{7;एक}/या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होता_है
achieves
-
-
GL
अत्र
-
अत्र{अव्य}
अत्र{अव्य}
-
-
अधिकरणम् 16
-
इसमें
here
संशयः
संशयः
संशय{पुं}{1;एक}
संशय{पुं}{1;एक}
-
-
कर्ता 16
-
संशय
doubt
-
-
GLG
नास्त्यत्र
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is