8.15.Aब्रह्मणः
8.15.B-
8.15.Cब्रह्मन्{पुं}{2;बहु}/ब्रह्मन्{पुं}{5;एक}/ब्रह्मन्{पुं}{6;एक}/ब्रह्मन्{नपुं}{5;एक}/ब्रह्मन्{नपुं}{6;एक}
8.15.Dब्रह्मन्{नपुं}{6;एक}
8.15.E-
8.15.F-
8.15.Gषष्ठीसम्बन्धः 2
8.15.H-
8.15.Iब्रह्मा_का
8.15.Jof_Brahma
यत्
-
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
विशेषणम् 5
-
जो
that
सहस्र-युग-पर्यन्तम्
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो
सहस्रयुगपर्यन्तम्
सहस्र-युग-पर्यन्त{नपुं}{2;एक}
<<सहस्र-युग>Km-पर्यन्तम्>Bs6
सहस्रसंख्याकानि युगानि = सहस्रयुगानि, सहस्रयुगानि पर्यन्तः यस्य तत् = सहस्रयुगपर्यन्तः तम् सहस्रयुगपर्यन्तम्
विशेषणम् 4
-
एक_हजार_चतुर्युगीतक_की_अवधिवाला
including_thousand_millenniums
-
रेफ-सन्धिः (रोऽसुपि (8।2।69)) / जश्त्व-सन्धिः (झलां जश् झशि (8।4।53)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGLLLGGGLGGGLG
अहः
-
अहन्{नपुं}{1;एक}/अहन्{नपुं}{2;एक}/अहन्{नपुं}{8;एक}
अहन्{नपुं}{2;एक}
-
-
समुच्चितम् 5
-
एक_दिन_है
day
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्म 9
-
(और)
and
युग-सहस्र-अन्ताम्
युगसहस्रान्तां
युगसहस्रान्ताम्
युग-सहस्र-अन्ता{स्त्री}{2;एक}
<<युग-सहस्र>T6-अन्ताम्>Bs6
युगानां सहस्राणि = युगसहस्राणि, युगसहस्रैः अन्तः यस्याः सा = युगसहस्रान्ता तां युगसहस्रान्ताम्
विशेषणम् 7
-
एक_हजार_चतुर्युगीतक_की_अवधिवाली
similarly,_at_the_end_of_one_thousand_millenniums
-
-
LLLGGG
रात्रिम्
रात्रिं
रात्रि{स्त्री}{2;एक}
रात्रि{स्त्री}{2;एक}
-
-
समुच्चितम् 5
-
रात्रि_को
night
-
-
GG
(ये)
-
(यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि})
(यद्){पुं}{1;बहु}
-
-
सम्बन्धः 10
-
जो_(पुरुष)
they
विदुः
विदुः
विदु{पुं}{1;एक}/विदुस्{नपुं}{1;एक}/विदुस्{नपुं}{2;एक}/विदुस्{नपुं}{8;एक}/विद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 8
-
तत्त्व_से_जानते_हैं
know
-
-
LG
ते
तेऽहोरात्रविदो
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 13
-
वे
those
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGLLG
जनाः
जनाः
जन{पुं}{1;बहु}
जन{पुं}{1;बहु}
-
-
कर्ता 13
-
योगीजन
people
-
-
LG
अहः-रात्र-विदः
-
अहोरात्रविदः
अहः-रात्र-विद्{पुं}{1;बहु}
<<अहः-रात्रः>Ds-विदः>U
अहः च रात्रिः च = अहोरात्रः, अहोरात्रं वेत्ति = अहोरात्रविद् ते अहोरात्रविदः
कर्तृसमानाधिकरणम् 13
-
काल_के_तत्त्व_को_जाननेवाले
understand_day_and_night
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होते_हैं)
do