✓ Show Summary of Solutions
Input:
kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntam gṛhṇan keśeṣv apāstaś caraṇanipatito nekṣitaḥ sambhrameṇa āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ Sentence: क्षिप्तः हस्तावलग्नः प्रसभम् अभिहतः अप्याददानः अंशुकान्तम् गृह्णन् केशेष्वपास्तः चरणनिपतितः नेक्षितः सम्भ्रमेण आलिङ्गन् यः अवधूतस् त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितम् शाम्भवः वः शराग्निः may be analysed as: Solution 1 : ✓ [ kṣiptaḥ
[ hasta
[ avalagnaḥ
[ prasabham
[ abhihataḥ
[ api
[ ādadānaḥ
[ aṃśuka
[ antam
[ gṛhṇan
[ keśeṣu
[ apāstaḥ
[ caraṇa
[ nipatitaḥ
[ na
[ īkṣitaḥ
[ sambhrameṇa
[ āliṅgan
[ yaḥ
[ avadhūtaḥ
[ tripura
[ yuvatibhiḥ
[ sāśru
[ netra
[ utpalābhiḥ
[ kāmī
[ iva
[ ārdra
[ aparādhaḥ
[ sa
[ dahatu
[ duritam
[ śāmbhavaḥ
[ vaḥ
[ śara
[ agniḥ
Solution 2 : ✓ [ kṣiptaḥ
[ hasta
[ avalagnaḥ
[ prasabham
[ abhihataḥ
[ api
[ ādadānaḥ
[ aṃśuka
[ antam
[ gṛhṇan
[ keśeṣu
[ apāstaḥ
[ caraṇa
[ nipatitaḥ
[ na
[ īkṣitaḥ
[ sambhrameṇa
[ āliṅgan
[ yaḥ
[ avadhūtaḥ
[ tripura
[ yuvatibhiḥ
[ sāśru
[ netra
[ utpalābhiḥ
[ kāmī
[ iva
[ ārdra
[ aparādhaḥ
[ sa
[ dahatu
[ duritam
[ śāmbhavaḥ
[ vaḥ
[ śara
[ agniḥ
2 solutions kept among 2 |