Conjugation tables of śabda

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśabdayāmi śabdayāvaḥ śabdayāmaḥ
Secondśabdayasi śabdayathaḥ śabdayatha
Thirdśabdayati śabdayataḥ śabdayanti


MiddleSingularDualPlural
Firstśabdāye śabdāyāvahe śabdāyāmahe
Secondśabdāyase śabdāyethe śabdāyadhve
Thirdśabdāyate śabdāyete śabdāyante


PassiveSingularDualPlural
Firstśabdye śabdyāvahe śabdyāmahe
Secondśabdyase śabdyethe śabdyadhve
Thirdśabdyate śabdyete śabdyante


Imperfect

ActiveSingularDualPlural
Firstaśabdayam aśabdayāva aśabdayāma
Secondaśabdayaḥ aśabdayatam aśabdayata
Thirdaśabdayat aśabdayatām aśabdayan


MiddleSingularDualPlural
Firstaśabdāye aśabdāyāvahi aśabdāyāmahi
Secondaśabdāyathāḥ aśabdāyethām aśabdāyadhvam
Thirdaśabdāyata aśabdāyetām aśabdāyanta


PassiveSingularDualPlural
Firstaśabdye aśabdyāvahi aśabdyāmahi
Secondaśabdyathāḥ aśabdyethām aśabdyadhvam
Thirdaśabdyata aśabdyetām aśabdyanta


Optative

ActiveSingularDualPlural
Firstśabdayeyam śabdayeva śabdayema
Secondśabdayeḥ śabdayetam śabdayeta
Thirdśabdayet śabdayetām śabdayeyuḥ


MiddleSingularDualPlural
Firstśabdāyeya śabdāyevahi śabdāyemahi
Secondśabdāyethāḥ śabdāyeyāthām śabdāyedhvam
Thirdśabdāyeta śabdāyeyātām śabdāyeran


PassiveSingularDualPlural
Firstśabdyeya śabdyevahi śabdyemahi
Secondśabdyethāḥ śabdyeyāthām śabdyedhvam
Thirdśabdyeta śabdyeyātām śabdyeran


Imperative

ActiveSingularDualPlural
Firstśabdayāni śabdayāva śabdayāma
Secondśabdaya śabdayatam śabdayata
Thirdśabdayatu śabdayatām śabdayantu


MiddleSingularDualPlural
Firstśabdāyai śabdāyāvahai śabdāyāmahai
Secondśabdāyasva śabdāyethām śabdāyadhvam
Thirdśabdāyatām śabdāyetām śabdāyantām


PassiveSingularDualPlural
Firstśabdyai śabdyāvahai śabdyāmahai
Secondśabdyasva śabdyethām śabdyadhvam
Thirdśabdyatām śabdyetām śabdyantām


Future

ActiveSingularDualPlural
Firstśabdāyiṣyāmi śabdayiṣyāmi śabdāyiṣyāvaḥ śabdayiṣyāvaḥ śabdāyiṣyāmaḥ śabdayiṣyāmaḥ
Secondśabdāyiṣyasi śabdayiṣyasi śabdāyiṣyathaḥ śabdayiṣyathaḥ śabdāyiṣyatha śabdayiṣyatha
Thirdśabdāyiṣyati śabdayiṣyati śabdāyiṣyataḥ śabdayiṣyataḥ śabdāyiṣyanti śabdayiṣyanti


MiddleSingularDualPlural
Firstśabdāyiṣye śabdayiṣye śabdāyiṣyāvahe śabdayiṣyāvahe śabdāyiṣyāmahe śabdayiṣyāmahe
Secondśabdāyiṣyase śabdayiṣyase śabdāyiṣyethe śabdayiṣyethe śabdāyiṣyadhve śabdayiṣyadhve
Thirdśabdāyiṣyate śabdayiṣyate śabdāyiṣyete śabdayiṣyete śabdāyiṣyante śabdayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśabdāyitāsmi śabdayitāsmi śabdāyitāsvaḥ śabdayitāsvaḥ śabdāyitāsmaḥ śabdayitāsmaḥ
Secondśabdāyitāsi śabdayitāsi śabdāyitāsthaḥ śabdayitāsthaḥ śabdāyitāstha śabdayitāstha
Thirdśabdāyitā śabdayitā śabdāyitārau śabdayitārau śabdāyitāraḥ śabdayitāraḥ

Participles

Past Passive Participle
śabdita m. n. śabditā f.

Past Active Participle
śabditavat m. n. śabditavatī f.

Present Active Participle
śabdayat m. n. śabdayantī f.

Present Middle Participle
śabdāyamāna m. n. śabdāyamānā f.

Present Passive Participle
śabdyamāna m. n. śabdyamānā f.

Future Active Participle
śabdayiṣyat m. n. śabdayiṣyantī f.

Future Active Participle
śabdāyiṣyat m. n. śabdāyiṣyantī f.

Future Middle Participle
śabdāyiṣyamāṇa m. n. śabdāyiṣyamāṇā f.

Future Middle Participle
śabdayiṣyamāṇa m. n. śabdayiṣyamāṇā f.

Future Passive Participle
śabdayitavya m. n. śabdayitavyā f.

Future Passive Participle
śabdya m. n. śabdyā f.

Future Passive Participle
śabdanīya m. n. śabdanīyā f.

Future Passive Participle
śabdāyitavya m. n. śabdāyitavyā f.

Indeclinable forms

Infinitive
śabdāyitum

Infinitive
śabdayitum

Absolutive
śabdāyitvā

Absolutive
śabdayitvā

Periphrastic Perfect
śabdāyām

Periphrastic Perfect
śabdayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria