Declension table of ?śabditavat

Deva

MasculineSingularDualPlural
Nominativeśabditavān śabditavantau śabditavantaḥ
Vocativeśabditavan śabditavantau śabditavantaḥ
Accusativeśabditavantam śabditavantau śabditavataḥ
Instrumentalśabditavatā śabditavadbhyām śabditavadbhiḥ
Dativeśabditavate śabditavadbhyām śabditavadbhyaḥ
Ablativeśabditavataḥ śabditavadbhyām śabditavadbhyaḥ
Genitiveśabditavataḥ śabditavatoḥ śabditavatām
Locativeśabditavati śabditavatoḥ śabditavatsu

Compound śabditavat -

Adverb -śabditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria