Declension table of ?śabdāyamāna

Deva

MasculineSingularDualPlural
Nominativeśabdāyamānaḥ śabdāyamānau śabdāyamānāḥ
Vocativeśabdāyamāna śabdāyamānau śabdāyamānāḥ
Accusativeśabdāyamānam śabdāyamānau śabdāyamānān
Instrumentalśabdāyamānena śabdāyamānābhyām śabdāyamānaiḥ śabdāyamānebhiḥ
Dativeśabdāyamānāya śabdāyamānābhyām śabdāyamānebhyaḥ
Ablativeśabdāyamānāt śabdāyamānābhyām śabdāyamānebhyaḥ
Genitiveśabdāyamānasya śabdāyamānayoḥ śabdāyamānānām
Locativeśabdāyamāne śabdāyamānayoḥ śabdāyamāneṣu

Compound śabdāyamāna -

Adverb -śabdāyamānam -śabdāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria